Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:39 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

39 pashchAt te taM dhR^itvA drAkShAkShetrAd bahiH pAtayitvAbadhiShuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 पश्चात् ते तं धृत्वा द्राक्षाक्षेत्राद् बहिः पातयित्वाबधिषुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 পশ্চাৎ তে তং ধৃৎৱা দ্ৰাক্ষাক্ষেত্ৰাদ্ বহিঃ পাতযিৎৱাবধিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 পশ্চাৎ তে তং ধৃৎৱা দ্রাক্ষাক্ষেত্রাদ্ বহিঃ পাতযিৎৱাবধিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ပၑ္စာတ် တေ တံ ဓၖတွာ ဒြာက္ၐာက္ၐေတြာဒ် ဗဟိး ပါတယိတွာဗဓိၐုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 pazcAt tE taM dhRtvA drAkSAkSEtrAd bahiH pAtayitvAbadhiSuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:39
16 अन्तरसन्दर्भाः  

kintu te kR^iShIvalAH sutaM vIkShya parasparam iti mantrayitum Arebhire, ayamuttarAdhikArI vayamenaM nihatyAsyAdhikAraM svavashIkariShyAmaH|


yadA sa drAkShAkShetrapatirAgamiShyati, tadA tAn kR^iShIvalAn kiM kariShyati?


tadA yIshustamuvAcha, he mitraM kimarthamAgatosi? tadA tairAgatya yIshurAkramya daghre|


anantaraM te manujA yIshuM dhR^itvA yatrAdhyApakaprA nchaH pariShadaM kurvvanta upAvishan tatra kiyaphAnAाmakamahAyAjakasyAntikaM ninyuH|


tadA sainyagaNaH senApati ryihUdIyAnAM padAtayashcha yIshuM ghR^itvA baddhvA hAnannAmnaH kiyaphAH shvashurasya samIpaM prathamam anayan|


pUrvvaM hAnan sabandhanaM taM kiyaphAmahAyAjakasya samIpaM praiShayat|


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


yaM yIshuM yUyaM krushe vedhitvAhata tam asmAkaM paitR^ika Ishvara utthApya


yuShmAkaM pUrvvapuruShAH kaM bhaviShyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vishvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


apara ncha yuShmAbhi rdhArmmikasya daNDAj nA hatyA chAkAri tathApi sa yuShmAn na pratiruddhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्