Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 etayoH putrayo rmadhye piturabhimataM kena pAlitaM? yuShmAbhiH kiM budhyate? tataste pratyUchuH, prathamena puुtreNa| tadAnIM yIshustAnuvAcha, ahaM yuShmAn tathyaM vadAmi, chaNDAlA gaNikAshcha yuShmAkamagrata Ishvarasya rAjyaM pravishanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 एतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत ईश्वरस्य राज्यं प्रविशन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 এতযোঃ পুত্ৰযো ৰ্মধ্যে পিতুৰভিমতং কেন পালিতং? যুষ্মাভিঃ কিং বুধ্যতে? ততস্তে প্ৰত্যূচুঃ, প্ৰথমেন পুुত্ৰেণ| তদানীং যীশুস্তানুৱাচ, অহং যুষ্মান্ তথ্যং ৱদামি, চণ্ডালা গণিকাশ্চ যুষ্মাকমগ্ৰত ঈশ্ৱৰস্য ৰাজ্যং প্ৰৱিশন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 এতযোঃ পুত্রযো র্মধ্যে পিতুরভিমতং কেন পালিতং? যুষ্মাভিঃ কিং বুধ্যতে? ততস্তে প্রত্যূচুঃ, প্রথমেন পুुত্রেণ| তদানীং যীশুস্তানুৱাচ, অহং যুষ্মান্ তথ্যং ৱদামি, চণ্ডালা গণিকাশ্চ যুষ্মাকমগ্রত ঈশ্ৱরস্য রাজ্যং প্রৱিশন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဧတယေား ပုတြယော ရ္မဓျေ ပိတုရဘိမတံ ကေန ပါလိတံ? ယုၐ္မာဘိး ကိံ ဗုဓျတေ? တတသ္တေ ပြတျူစုး, ပြထမေန ပုुတြေဏ၊ တဒါနီံ ယီၑုသ္တာနုဝါစ, အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, စဏ္ဍာလာ ဂဏိကာၑ္စ ယုၐ္မာကမဂြတ ဤၑွရသျ ရာဇျံ ပြဝိၑန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 EtayOH putrayO rmadhyE piturabhimataM kEna pAlitaM? yuSmAbhiH kiM budhyatE? tatastE pratyUcuH, prathamEna puुtrENa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNPAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:31
26 अन्तरसन्दर्भाः  

yaH kashchit mama svargasthasya pituriShTaM karmma kurute, saeva mama bhrAtA bhaginI jananI cha|


yuShmAnahaM satyaM bravImi, yUyaM manovinimayena kShudrabAlavat na santaH svargarAjyaM praveShTuM na shaknutha|


ittham agrIyalokAH pashchatIyA bhaviShyanti, pashchAtIyajanAshchagrIyA bhaviShyanti, ahUtA bahavaH kintvalpe manobhilaShitAH|


anantaraM sonyasutasya samIpaM gatvA tathaiva kathtivAn; tataH sa pratyuvAcha, mahechCha yAmi, kintu na gataH|


aparaM yuShmAn ahaM tathyaM vadAmi yAvat vyomamedinyo rdhvaMso na bhaviShyati, tAvat sarvvasmin saphale na jAte vyavasthAyA ekA mAtrA bindurekopi vA na lopsyate|


ye yuShmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuShmAkaM kiM phalaM bhaviShyati? chaNDAlA api tAdR^ishaM kiM na kurvvanti?


aparaM yadA prArthayase, tadA kapaTina_iva mA kuru, yasmAt te bhajanabhavane rAjamArgasya koNe tiShThanto lokAn darshayantaH prArthayituM prIyante; ahaM yuShmAn tathyaM vadAmi, te svakIyaphalaM prApnuvan|


ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekShyanti tanna, kintu yo mAnavo mama svargasthasya pituriShTaM karmma karoti sa eva pravekShyati|


anantaraM yIshustatsthAnAd gachChan gachChan karasaMgrahasthAne samupaviShTaM mathinAmAnam ekaM manujaM vilokya taM babhAShe, mama pashchAd AgachCha, tataH sa utthAya tasya pashchAd vavrAja|


tadvadahaM yuShmAn vyAharAmi, ekena pApinA manasi parivarttite, Ishvarasya dUtAnAM madhyepyAnando jAyate|


tadA sa jagAda, re duShTadAsa tava vAkyena tvAM doShiNaM kariShyAmi, yadahaM nAsthApayaM tadeva gR^ihlAmi, yadahaM nAvapa ncha tadeva Chinadmi, etAdR^ishaH kR^ipaNohamiti yadi tvaM jAnAsi,


apara ncha sarvve lokAH karama nchAyinashcha tasya vAkyAni shrutvA yohanA majjanena majjitAH parameshvaraM nirdoShaM menire|


tadA yIshuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Ishvarasya rAjyaM draShTuM na shaknoti|


yIshuravAdId yathArthataram ahaM kathayAmi manuje toyAtmabhyAM puna rna jAte sa Ishvarasya rAjyaM praveShTuM na shaknoti|


teShAM pUrvvIyalokAnAm aj nAnatAM pratIshvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum Aj nApayati,


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


kechid yathA vilambaM manyante tathA prabhuH svapratij nAyAM vilambate tannahi kintu ko.api yanna vinashyet sarvvaM eva manaHparAvarttanaM gachCheyurityabhilaShan so .asmAn prati dIrghasahiShNutAM vidadhAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्