Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 yohano majjanaM kasyAj nayAbhavat? kimIshvarasya manuShyasya vA? tataste parasparaM vivichya kathayAmAsuH, yadIshvarasyeti vadAmastarhi yUyaM taM kuto na pratyaita? vAchametAM vakShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 योहनो मज्जनं कस्याज्ञयाभवत्? किमीश्वरस्य मनुष्यस्य वा? ततस्ते परस्परं विविच्य कथयामासुः, यदीश्वरस्येति वदामस्तर्हि यूयं तं कुतो न प्रत्यैत? वाचमेतां वक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যোহনো মজ্জনং কস্যাজ্ঞযাভৱৎ? কিমীশ্ৱৰস্য মনুষ্যস্য ৱা? ততস্তে পৰস্পৰং ৱিৱিচ্য কথযামাসুঃ, যদীশ্ৱৰস্যেতি ৱদামস্তৰ্হি যূযং তং কুতো ন প্ৰত্যৈত? ৱাচমেতাং ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যোহনো মজ্জনং কস্যাজ্ঞযাভৱৎ? কিমীশ্ৱরস্য মনুষ্যস্য ৱা? ততস্তে পরস্পরং ৱিৱিচ্য কথযামাসুঃ, যদীশ্ৱরস্যেতি ৱদামস্তর্হি যূযং তং কুতো ন প্রত্যৈত? ৱাচমেতাং ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယောဟနော မဇ္ဇနံ ကသျာဇ္ဉယာဘဝတ်? ကိမီၑွရသျ မနုၐျသျ ဝါ? တတသ္တေ ပရသ္ပရံ ဝိဝိစျ ကထယာမာသုး, ယဒီၑွရသျေတိ ဝဒါမသ္တရှိ ယူယံ တံ ကုတော န ပြတျဲတ? ဝါစမေတာံ ဝက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yOhanO majjanaM kasyAjnjayAbhavat? kimIzvarasya manuSyasya vA? tatastE parasparaM vivicya kathayAmAsuH, yadIzvarasyEti vadAmastarhi yUyaM taM kutO na pratyaita? vAcamEtAM vakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:25
24 अन्तरसन्दर्भाः  

tena te parasparaM vivichya kathayitumArebhire, vayaM pUpAnAnetuM vismR^itavanta etatkAraNAd iti kathayati|


tato yIshuH pratyavadat, ahamapi yuShmAn vAchamekAM pR^ichChAmi, yadi yUyaM taduttaraM dAtuM shakShyatha, tadA kena sAmarthyena karmmANyetAni karomi, tadahaM yuShmAn vakShyAmi|


manuShyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviShyadvAdIti j nAyate|


tataste mitho vivichya jagaduH, yadIshvarasya vadAmastarhi taM kuto na pratyaita sa iti vakShyati|


tato yohanapi prachAryya sAkShyamidaM dattavAn yo mama pashchAd AgamiShyati sa matto gurutaraH; yato matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkShyamidam adAM sa eShaH|


yohan nAmaka eko manuja IshvareNa preShayA nchakre|


ataeva yaH kashchit tasmin vishvasiti sa daNDArho na bhavati kintu yaH kashchit tasmin na vishvasiti sa idAnImeva daNDArho bhavati,yataH sa IshvarasyAdvitIyaputrasya nAmani pratyayaM na karoti|


yato .asmadantaHkaraNaM yadyasmAn dUShayati tarhyasmadantaH karaNAd Ishvaro mahAn sarvvaj nashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्