Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 anantaraM mandiraM pravishyopadeshanasamaye tatsamIpaM pradhAnayAjakAH prAchInalokAshchAgatya paprachChuH, tvayA kena sAmarthyanaitAni karmmANi kriyante? kena vA tubhyametAni sAmarthyAni dattAni?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्छुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনন্তৰং মন্দিৰং প্ৰৱিশ্যোপদেশনসমযে তৎসমীপং প্ৰধানযাজকাঃ প্ৰাচীনলোকাশ্চাগত্য পপ্ৰচ্ছুঃ, ৎৱযা কেন সামৰ্থ্যনৈতানি কৰ্ম্মাণি ক্ৰিযন্তে? কেন ৱা তুভ্যমেতানি সামৰ্থ্যানি দত্তানি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনন্তরং মন্দিরং প্রৱিশ্যোপদেশনসমযে তৎসমীপং প্রধানযাজকাঃ প্রাচীনলোকাশ্চাগত্য পপ্রচ্ছুঃ, ৎৱযা কেন সামর্থ্যনৈতানি কর্ম্মাণি ক্রিযন্তে? কেন ৱা তুভ্যমেতানি সামর্থ্যানি দত্তানি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနန္တရံ မန္ဒိရံ ပြဝိၑျောပဒေၑနသမယေ တတ္သမီပံ ပြဓာနယာဇကား ပြာစီနလောကာၑ္စာဂတျ ပပြစ္ဆုး, တွယာ ကေန သာမရ္ထျနဲတာနိ ကရ္မ္မာဏိ ကြိယန္တေ? ကေန ဝါ တုဘျမေတာနိ သာမရ္ထျာနိ ဒတ္တာနိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:23
12 अन्तरसन्दर्भाः  

yUyamapi mama drAkShAkShetraM yAta, yuShmabhyamahaM yogyabhR^itiM dAsyAmi, tataste vavrajuH|


tato yIshuH pratyavadat, ahamapi yuShmAn vAchamekAM pR^ichChAmi, yadi yUyaM taduttaraM dAtuM shakShyatha, tadA kena sAmarthyena karmmANyetAni karomi, tadahaM yuShmAn vakShyAmi|


anantaraM yIshu ryadA mandirAd bahi rgachChati, tadAnIM shiShyAstaM mandiranirmmANaM darshayitumAgatAH|


tadAnIM yIshu rjananivahaM jagAda, yUyaM khaDgayaShTIn AdAya mAM kiM chauraM dharttumAyAtAH? ahaM pratyahaM yuShmAbhiH sAkamupavishya samupAdishaM, tadA mAM nAdharata;


pashchAt sa pratyahaM madhyemandiram upadidesha; tataH pradhAnayAjakA adhyApakAH prAchInAshcha taM nAshayituM chicheShTire;


athaikadA yIshu rmanidare susaMvAdaM prachArayan lokAnupadishati, etarhi pradhAnayAjakA adhyApakAH prA nchashcha tannikaTamAgatya paprachChuH


anantaraM preritau madhye sthApayitvApR^ichChan yuvAM kayA shaktayA vA kena nAmnA karmmANyetAni kuruthaH?


tataH samIpavAsinaM prati yo jano.anyAyaM chakAra sa taM dUrIkR^itya kathayAmAsa, asmAkamupari shAstR^itvavichArayitR^itvapadayoH kastvAM niyuktavAn?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्