Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 anantaraM teShu yirUshAlamnagarasya samIpaverttino jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgateShu, yIshuH shiShyadvayaM preShayan jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তেষু যিৰূশালম্নগৰস্য সমীপৱেৰ্ত্তিনো জৈতুননামকধৰাধৰস্য সমীপস্থ্তিং বৈৎফগিগ্ৰামম্ আগতেষু, যীশুঃ শিষ্যদ্ৱযং প্ৰেষযন্ জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তেষু যিরূশালম্নগরস্য সমীপৱের্ত্তিনো জৈতুননামকধরাধরস্য সমীপস্থ্তিং বৈৎফগিগ্রামম্ আগতেষু, যীশুঃ শিষ্যদ্ৱযং প্রেষযন্ জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တေၐု ယိရူၑာလမ္နဂရသျ သမီပဝေရ္တ္တိနော ဇဲတုနနာမကဓရာဓရသျ သမီပသ္ထ္တိံ ဗဲတ္ဖဂိဂြာမမ် အာဂတေၐု, ယီၑုး ၑိၐျဒွယံ ပြေၐယန် ဇဂါဒ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:1
13 अन्तरसन्दर्भाः  

tadAnIM yIshustau prati pramannaH san tayo rnetrANi pasparsha, tenaiva tau suvIkShA nchakrAte tatpashchAt jagmutushcha|


yuvAM sammukhasthagrAmaM gatvA baddhAM yAM savatsAM garddabhIM haThAt prApsyathaH, tAM mochayitvA madantikam AnayataM|


anantaraM tasmin jaitunaparvvatopari samupaviShTe shiShyAstasya samIpamAgatya guptaM paprachChuH, etA ghaTanAH kadA bhaviShyanti? bhavata Agamanasya yugAntasya cha kiM lakShma? tadasmAn vadatu|


pashchAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH|


atha yasmin kAle jaitungirau mandirasya sammukhe sa samupaviShTastasmin kAle pitaro yAkUb yohan Andriyashchaite taM rahasi paprachChuH,


tadanantaraM te gItamekaM saMgIya bahi rjaitunaM shikhariNaM yayuH


apara ncha sa divA mandira upadishya rAchai jaitunAdriM gatvAtiShThat|


atha sa tasmAdvahi rgatvA svAchArAnusAreNa jaitunanAmAdriM jagAma shiShyAshcha tatpashchAd yayuH|


tataH paraM te jaitunanAmnaH parvvatAd vishrAmavArasya pathaH parimANam arthAt prAyeNArddhakroshaM durasthaM yirUshAlamnagaraM parAvR^ityAgachChan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्