Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 tadAnIM yIshustau prati pramannaH san tayo rnetrANi pasparsha, tenaiva tau suvIkShA nchakrAte tatpashchAt jagmutushcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदानीं यीशुस्तौ प्रति प्रमन्नः सन् तयो र्नेत्राणि पस्पर्श, तेनैव तौ सुवीक्षाञ्चक्राते तत्पश्चात् जग्मुतुश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদানীং যীশুস্তৌ প্ৰতি প্ৰমন্নঃ সন্ তযো ৰ্নেত্ৰাণি পস্পৰ্শ, তেনৈৱ তৌ সুৱীক্ষাঞ্চক্ৰাতে তৎপশ্চাৎ জগ্মুতুশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদানীং যীশুস্তৌ প্রতি প্রমন্নঃ সন্ তযো র্নেত্রাণি পস্পর্শ, তেনৈৱ তৌ সুৱীক্ষাঞ্চক্রাতে তৎপশ্চাৎ জগ্মুতুশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါနီံ ယီၑုသ္တော် ပြတိ ပြမန္နး သန် တယော ရ္နေတြာဏိ ပသ္ပရ္ၑ, တေနဲဝ တော် သုဝီက္ၐာဉ္စကြာတေ တတ္ပၑ္စာတ် ဇဂ္မုတုၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadAnIM yIzustau prati pramannaH san tayO rnEtrANi pasparza, tEnaiva tau suvIkSAnjcakrAtE tatpazcAt jagmutuzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:34
20 अन्तरसन्दर्भाः  

tadAnIM yIshu rbahirAgatya mahAntaM jananivahaM nirIkShya teShu kAruNikaH man teShAM pIDitajanAn nirAmayAn chakAra|


tadAnIM yIshuH svashiShyAn AhUya gaditavAn, etajjananivaheShu mama dayA jAyate, ete dinatrayaM mayA sAkaM santi, eShAM bhakShyavastu cha ka nchidapi nAsti, tasmAdahametAnakR^itAhArAn na visrakShyAmi, tathAtve vartmamadhye klAmyeShuH|


tadA tAvuktavantau, prabho netrANi nau prasannAni bhaveyuH|


anantaraM teShu yirUshAlamnagarasya samIpaverttino jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgateShu, yIshuH shiShyadvayaM preShayan jagAda,


tatastena tasyAH karasya spR^iShTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSheve|


tadAnIM sa tayo rlochanAni spR^ishan babhAShe, yuvayoH pratItyanusArAd yuvayo rma NgalaM bhUyAt| tena tatkShaNAt tayo rnetrANi prasannAnyabhavan,


anya ncha manujAn vyAkulAn arakShakameShAniva cha tyaktAn nirIkShya teShu kAruNikaH san shiShyAn avadat,


tato yIshu rlokAraNyAt taM nirjanamAnIya tasya karNayo NgulI rdadau niShThIvaM dattvA cha tajjihvAM pasparsha|


tatastatkShaNAt tasya chakShuShI prasanne; tasmAt sa IshvaraM dhanyaM vadan tatpashchAd yayau, tadAlokya sarvve lokA IshvaraM prashaMsitum Arebhire|


adhUnA nivarttasva ityuktvA yIshustasya shrutiM spR^iShTvA svasyaM chakAra|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparsha tasmAd vAhakAH sthagitAstamyuH;


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


visheShato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtR^ipramiNaH kR^ipAvantaH prItibhAvAshcha bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्