Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 aparaM vartmapArshva upavishantau dvAvandhau tena mArgeNa yIsho rgamanaM nishamya prochchaiH kathayAmAsatuH, he prabho dAyUdaH santAna, Avayo rdayAM vidhehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अपरं वर्त्मपार्श्व उपविशन्तौ द्वावन्धौ तेन मार्गेण यीशो र्गमनं निशम्य प्रोच्चैः कथयामासतुः, हे प्रभो दायूदः सन्तान, आवयो र्दयां विधेहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অপৰং ৱৰ্ত্মপাৰ্শ্ৱ উপৱিশন্তৌ দ্ৱাৱন্ধৌ তেন মাৰ্গেণ যীশো ৰ্গমনং নিশম্য প্ৰোচ্চৈঃ কথযামাসতুঃ, হে প্ৰভো দাযূদঃ সন্তান, আৱযো ৰ্দযাং ৱিধেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অপরং ৱর্ত্মপার্শ্ৱ উপৱিশন্তৌ দ্ৱাৱন্ধৌ তেন মার্গেণ যীশো র্গমনং নিশম্য প্রোচ্চৈঃ কথযামাসতুঃ, হে প্রভো দাযূদঃ সন্তান, আৱযো র্দযাং ৱিধেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အပရံ ဝရ္တ္မပါရ္ၑွ ဥပဝိၑန္တော် ဒွါဝန္ဓော် တေန မာရ္ဂေဏ ယီၑော ရ္ဂမနံ နိၑမျ ပြောစ္စဲး ကထယာမာသတုး, ဟေ ပြဘော ဒါယူဒး သန္တာန, အာဝယော ရ္ဒယာံ ဝိဓေဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:30
21 अन्तरसन्दर्भाः  

tasya vapanakAle katipayabIjeShu mArgapArshve patiteShu vihagAstAni bhakShitavantaH|


tadA tatsImAtaH kAchit kinAnIyA yoShid Agatya tamuchchairuvAcha, he prabho dAyUdaH santAna, mamaikA duhitAste sA bhUtagrastA satI mahAkleshaM prApnoti mama dayasva|


tato lokAH sarvve tuShNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruchchaiH kathayAmAsatuH he prabho dAyUdaH santAna, AvAM dayasva|


tadanantaram andhakha nchalokAstasya samIpamAgatAH, sa tAn nirAmayAn kR^itavAn|


agragAminaH pashchAdgAminashcha manujA uchchairjaya jaya dAyUdaH santAneti jagaduH parameshvarasya nAmnA ya AyAti sa dhanyaH, sarvvoparisthasvargepi jayati|


khrIShTamadhi yuShmAkaM kIdR^igbodho jAyate? sa kasya santAnaH? tataste pratyavadan, dAyUdaH santAnaH|


atha te yirIhonagaraM prAptAstasmAt shiShyai rlokaishcha saha yIsho rgamanakAle TImayasya putro barTImayanAmA andhastanmArgapArshve bhikShArtham upaviShTaH|


AtmA tu parameshasya madIyopari vidyate| daridreShu susaMvAdaM vaktuM mAM sobhiShiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva cha| bandIkR^iteShu lokeShu mukte rghoShayituM vachaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


tasmin daNDe yIshUrogiNo mahAvyAdhimato duShTabhUtagrastAMshcha bahUn svasthAn kR^itvA, anekAndhebhyashchakShuMShi dattvA pratyuvAcha,


phalato laukikabhAvena dAyUdo vaMshe khrIShTaM janma grAhayitvA tasyaiva siMhAsane samuveShTuM tamutthApayiShyati parameshvaraH shapathaM kutvA dAyUdaH samIpa imam a NgIkAraM kR^itavAn,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्