Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 kintu yuShmAkaM madhye na tathA bhavet, yuShmAkaM yaH kashchit mahAn bubhUShati, sa yuShmAn seveta;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु युष्माकं मध्ये न तथा भवेत्, युष्माकं यः कश्चित् महान् बुभूषति, स युष्मान् सेवेत;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু যুষ্মাকং মধ্যে ন তথা ভৱেৎ, যুষ্মাকং যঃ কশ্চিৎ মহান্ বুভূষতি, স যুষ্মান্ সেৱেত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু যুষ্মাকং মধ্যে ন তথা ভৱেৎ, যুষ্মাকং যঃ কশ্চিৎ মহান্ বুভূষতি, স যুষ্মান্ সেৱেত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ယုၐ္မာကံ မဓျေ န တထာ ဘဝေတ်, ယုၐ္မာကံ ယး ကၑ္စိတ် မဟာန် ဗုဘူၐတိ, သ ယုၐ္မာန် သေဝေတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:26
23 अन्तरसन्दर्भाः  

yashcha yuShmAkaM madhye mukhyo bubhUShati, sa yuShmAkaM dAso bhavet|


tadA te prativadiShyanti, he prabho, kadA tvAM kShudhitaM vA pipAsitaM vA videshinaM vA nagnaM vA pIDitaM vA kArAsthaM vIkShya tvAM nAsevAmahi?


yA bahuyoShito yIshuM sevamAnA gAlIlastatpashchAdAgatAstAsAM madhye


kintu yuShmAkaM madhye na tathA bhaviShyati, yuShmAkaM madhye yaH prAdhAnyaM vA nChati sa yuShmAkaM sevako bhaviShyati,


yato manuShyaputraH sevyo bhavituM nAgataH sevAM karttAM tathAnekeShAM paritrANasya mUlyarUpasvaprANaM dAtu nchAgataH|


tataH sa upavishya dvAdashashiShyAn AhUya babhAShe yaH kashchit mukhyo bhavitumichChati sa sarvvebhyo gauNaH sarvveShAM sevakashcha bhavatu|


yuShmAnahaM vadAmi, tayordvayo rmadhye kevalaH karasa nchAyI puNyavattvena gaNito nijagR^ihaM jagAma, yato yaH kashchit svamunnamayati sa nAmayiShyate kintu yaH kashchit svaM namayati sa unnamayiShyate|


kintu yuShmAkaM tathA na bhaviShyati, yo yuShmAkaM shreShTho bhaviShyati sa kaniShThavad bhavatu, yashcha mukhyo bhaviShyati sa sevakavadbhavatu|


yIshuH pratyavadat mama rAjyam etajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviShyat tarhi yihUdIyAnAM hasteShu yathA samarpito nAbhavaM tadarthaM mama sevakA ayotsyan kintu mama rAjyam aihikaM na|


tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatveshvarasya kathAM prAchArayatAM; yohanapi tatsahacharo.abhavat|


vayaM yuShmAkaM vishvAsasya niyantAro na bhavAmaH kintu yuShmAkam Anandasya sahAyA bhavAmaH, yasmAd vishvAse yuShmAkaM sthiti rbhavati|


ato vichAradine sa yathA prabhoH kR^ipAbhAjanaM bhavet tAdR^ishaM varaM prabhustasmai deyAt| iphiShanagare.api sa kati prakArai rmAm upakR^itavAn tat tvaM samyag vetsi|


susaMvAdasya kR^ite shR^i Nkhalabaddho.ahaM parichArakamiva taM svasannidhau varttayitum aichChaM|


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


aparam aMshAnAm adhikAriNa iva na prabhavata kintu vR^indasya dR^iShTAntasvarUpA bhavata|


mama dR^iShTigocharasthA sA nArI pavitralokAnAM rudhireNa yIshoH sAkShiNAM rudhireNa cha mattAsIt tasyA darshanAt mamAtishayam Ashcharyyaj nAnaM jAtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्