Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 etAM kathAM shrutvAnye dashashiShyAstau bhrAtarau prati chukupuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 एतां कथां श्रुत्वान्ये दशशिष्यास्तौ भ्रातरौ प्रति चुकुपुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 এতাং কথাং শ্ৰুৎৱান্যে দশশিষ্যাস্তৌ ভ্ৰাতৰৌ প্ৰতি চুকুপুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 এতাং কথাং শ্রুৎৱান্যে দশশিষ্যাস্তৌ ভ্রাতরৌ প্রতি চুকুপুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဧတာံ ကထာံ ၑြုတွာနျေ ဒၑၑိၐျာသ္တော် ဘြာတရော် ပြတိ စုကုပုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 EtAM kathAM zrutvAnyE dazaziSyAstau bhrAtarau prati cukupuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:24
13 अन्तरसन्दर्भाः  

tadA sa uktavAn, yuvAM mama kaMsenAvashyaM pAsyathaH, mama majjanena cha yuvAmapi majjiShyethe, kintu yeShAM kR^ite mattAtena nirUpitam idaM tAn vihAyAnyaM kamapi maddakShiNapArshve vAmapArshve cha samupaveshayituM mamAdhikAro nAsti|


kintu yIshuH svasamIpaM tAnAhUya jagAda, anyadeshIyalokAnAM narapatayastAn adhikurvvanti, ye tu mahAntaste tAn shAsati, iti yUyaM jAnItha|


yIshustad dR^iShTvA krudhyan jagAda, mannikaTam AgantuM shishUn mA vArayata, yata etAdR^ishA IshvararAjyAdhikAriNaH|


athAnyadashashiShyA imAM kathAM shrutvA yAkUbyohanbhyAM chukupuH|


kintu vishrAmavAre yIshunA tasyAH svAsthyakaraNAd bhajanagehasyAdhipatiH prakupya lokAn uvAcha, ShaTsu dineShu lokaiH karmma karttavyaM tasmAddhetoH svAsthyArthaM teShu dineShu AgachChata, vishrAmavAre mAgachChata|


prema chirasahiShNu hitaiShi cha, prema nirdveSham ashaThaM nirgarvva ncha|


virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo.aparAn vishiShTAn manyadhvaM|


kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|


he yuvAnaH, yUyamapi prAchInalokAnAM vashyA bhavata sarvve cha sarvveShAM vashIbhUya namratAbharaNena bhUShitA bhavata, yataH,AtmAbhimAnilokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्