Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 pashchAt taiH sAkaM dinaikabhR^itiM mudrAchaturthAMshaM nirUpya tAn drAkShAkShetraM prerayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पश्चात् तैः साकं दिनैकभृतिं मुद्राचतुर्थांशं निरूप्य तान् द्राक्षाक्षेत्रं प्रेरयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পশ্চাৎ তৈঃ সাকং দিনৈকভৃতিং মুদ্ৰাচতুৰ্থাংশং নিৰূপ্য তান্ দ্ৰাক্ষাক্ষেত্ৰং প্ৰেৰযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পশ্চাৎ তৈঃ সাকং দিনৈকভৃতিং মুদ্রাচতুর্থাংশং নিরূপ্য তান্ দ্রাক্ষাক্ষেত্রং প্রেরযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပၑ္စာတ် တဲး သာကံ ဒိနဲကဘၖတိံ မုဒြာစတုရ္ထာံၑံ နိရူပျ တာန် ဒြာက္ၐာက္ၐေတြံ ပြေရယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:2
24 अन्तरसन्दर्भाः  

kintu tasmin dAse bahi ryAte, tasya shataM mudrAchaturthAMshAn yo dhArayati, taM sahadAsaM dR^iShdvA tasya kaNThaM niShpIDya gaditavAn, mama yat prApyaM tat parishodhaya|


svargarAjyam etAdR^ishA kenachid gR^ihasyena samaM, yo.atiprabhAte nijadrAkShAkShetre kR^iShakAn niyoktuM gatavAn|


tataH sa teShAmekaM pratyuvAcha, he vatsa, mayA tvAM prati kopyanyAyo na kR^itaH kiM tvayA matsamakShaM mudrAchaturthAMsho nA NgIkR^itaH?


anantaraM praharaikavelAyAM gatvA haTTe katipayAn niShkarmmakAn vilokya tAnavadat,


tena ye daNDadvayAvasthite samAyAtAsteShAm ekaiko jano mudrAchaturthAMshaM prApnot|


tatkaradAnasya mudrAM mAM darshayata| tadAnIM taistasya samIpaM mudrAchaturthabhAga AnIte


kintu sa teShAM kapaTaM j nAtvA jagAda, kuto mAM parIkShadhve? ekaM mudrApAdaM samAnIya mAM darshayata|


yato hetoH sa parameshvarasya gochare mahAn bhaviShyati tathA drAkShArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH


parasmin divase nijagamanakAle dvau mudrApAdau tadgR^ihasvAmine dattvAvadat janamenaM sevasva tatra yo.adhiko vyayo bhaviShyati tamahaM punarAgamanakAle parishotsyAmi|


iha likhitA mUrtiriyaM nAma cha kasya? te.avadan kaisarasya|


yAni cha dharmmashAstrANi khrIShTe yIshau vishvAsena paritrANaprAptaye tvAM j nAninaM karttuM shaknuvanti tAni tvaM shaishavakAlAd avagato.asi|


anantaraM prANichatuShTayasya madhyAd vAgiyaM shrutA godhUmAnAmekaH seTako mudrApAdaikamUlyaH, yavAnA ncha seTakatrayaM mudrApAdaikamUlyaM tailadrAkShArasAshcha tvayA mA hiMsitavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्