Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 svechChayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtR^itvAt tvayA kim IrShyAdR^iShTiH kriyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 স্ৱেচ্ছযা নিজদ্ৰৱ্যৱ্যৱহৰণং কিং মযা ন কৰ্ত্তৱ্যং? মম দাতৃৎৱাৎ ৎৱযা কিম্ ঈৰ্ষ্যাদৃষ্টিঃ ক্ৰিযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 স্ৱেচ্ছযা নিজদ্রৱ্যৱ্যৱহরণং কিং মযা ন কর্ত্তৱ্যং? মম দাতৃৎৱাৎ ৎৱযা কিম্ ঈর্ষ্যাদৃষ্টিঃ ক্রিযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 သွေစ္ဆယာ နိဇဒြဝျဝျဝဟရဏံ ကိံ မယာ န ကရ္တ္တဝျံ? မမ ဒါတၖတွာတ် တွယာ ကိမ် ဤရ္ၐျာဒၖၐ္ဋိး ကြိယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:15
24 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati, pashchAtIyaniyuktalokAyApi tati dAtumichChAmi|


kintu lochane.aprasanne tava kR^itsnaM vapuH tamisrayuktaM bhaviShyati| ataeva yA dIptistvayi vidyate, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|


naravadhashchauryyaM lobho duShTatA prava nchanA kAmukatA kudR^iShTirIshvaranindA garvvastama ityAdIni nirgachChanti|


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo.anantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


aparAt kastvAM visheShayati? tubhyaM yanna datta tAdR^ishaM kiM dhArayasi? adatteneva dattena vastunA kutaH shlAghase?


pUrvvaM khrIShTe vishvAsino ye vayam asmatto yat tasya mahimnaH prashaMsA jAyate,


purA yUyam aparAdhaiH pApaishcha mR^itAH santastAnyAcharanta ihalokasya saMsArAnusAreNAkAsharAjyasyAdhipatim


tasya svapremno bAhulyAd aparAdhai rmR^itAnapyasmAn khrIShTena saha jIvitavAn yato.anugrahAd yUyaM paritrANaM prAptAH|


tasya sR^iShTavastUnAM madhye vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svechChAtaH satyamatasya vAkyenAsmAn janayAmAsa|


he bhrAtaraH, yUyaM yad daNDyA na bhaveta tadarthaM parasparaM na glAyata, pashyata vichArayitA dvArasamIpe tiShThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्