Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 sarvvAn pradhAnayAjakAn adhyApakAMshcha samAhUyAnIya paprachCha, khrIShTaH kutra janiShyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সৰ্ৱ্ৱান্ প্ৰধানযাজকান্ অধ্যাপকাংশ্চ সমাহূযানীয পপ্ৰচ্ছ, খ্ৰীষ্টঃ কুত্ৰ জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সর্ৱ্ৱান্ প্রধানযাজকান্ অধ্যাপকাংশ্চ সমাহূযানীয পপ্রচ্ছ, খ্রীষ্টঃ কুত্র জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သရွွာန် ပြဓာနယာဇကာန် အဓျာပကာံၑ္စ သမာဟူယာနီယ ပပြစ္ဆ, ခြီၐ္ဋး ကုတြ ဇနိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:4
30 अन्तरसन्दर्भाः  

tadAnIM sa kathitavAn, nijabhANDAgArAt navInapurAtanAni vastUni nirgamayati yo gR^ihasthaH sa iva svargarAjyamadhi shikShitAH svarva upadeShTAraH|


tadA herod rAjA kathAmetAM nishamya yirUshAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


tadA te kathayAmAsuH, yihUdIyadeshasya baitlehami nagare, yato bhaviShyadvAdinA itthaM likhitamAste,


yadA pradhAnayAjakA adhyApakAshcha tena kR^itAnyetAni chitrakarmmANi dadR^ishuH, jaya jaya dAyUdaH santAna, mandire bAlakAnAm etAdR^isham uchchadhvaniM shushruvushcha, tadA mahAkruddhA babhUvaH,


anantaraM mandiraM pravishyopadeshanasamaye tatsamIpaM pradhAnayAjakAH prAchInalokAshchAgatya paprachChuH, tvayA kena sAmarthyanaitAni karmmANi kriyante? kena vA tubhyametAni sAmarthyAni dattAni?


tataH paraM pradhAnayAjakAdhyApakaprA nchaH kiyaphAnAmno mahAyAjakasyATTAlikAyAM militvA


etatkathAkathanakAle dvAdashashiShyANAmeko yihUdAnAmako mukhyayAjakalokaprAchInaiH prahitAn asidhAriyaShTidhAriNo manujAn gR^ihItvA tatsamIpamupatasthau|


prabhAte jAte pradhAnayAjakalokaprAchInA yIshuM hantuM tatpratikUlaM mantrayitvA


yasmAt sa upAdhyAyA iva tAn nopadidesha kintu samarthapuruSha_iva samupadidesha|


manuShyaputreNAvashyaM bahavo yAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sa ninditaH san ghAtayiShyate tR^itIyadine utthAsyati cha, yIshuH shiShyAnupadeShTumArabhya kathAmimAM spaShTamAchaShTa|


sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|


atha pradhAnayAjakA adhyApakAshcha prottiShThantaH sAhasena tamapavadituM prArebhire|


tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUshinA ncha padAtigaNa ncha gR^ihItvA pradIpAn ulkAn astrANi chAdAya tasmin sthAna upasthitavAn|


yIshuH pratyaktavAn tvamisrAyelo gururbhUtvApi kimetAM kathAM na vetsi?


tataH paraM lokAstasmin itthaM vivadante phirUshinaH pradhAnayAjakA ncheti shrutavantastaM dhR^itvA netuM padAtigaNaM preShayAmAsuH|


tadA adhyApakAH phirUshina ncha vyabhichArakarmmaNi dhR^itaM striyamekAm Aniya sarvveShAM madhye sthApayitvA vyAharan


tataH parasparam atishayakolAhale samupasthite phirUshinAM pakShIyAH sabhAsthA adhyApakAH pratipakShA uttiShThanto .akathayan, etasya mAnavasya kamapi doShaM na pashyAmaH; yadi kashchid AtmA vA kashchid dUta enaM pratyAdishat tarhi vayam Ishvarasya prAtikUlyena na yotsyAmaH|


pare.ahani adhipatayaH prAchInA adhyApakAshcha hAnananAmA mahAyAjakaH


te lokAnAM lokaprAchInAnAm adhyApakAnA ncha pravR^ittiM janayitvA stiphAnasya sannidhim Agatya taM dhR^itvA mahAsabhAmadhyam Anayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्