Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tena taM nAsaratIyaM kathayiShyanti, yadetadvAkyaM bhaviShyadvAdibhirukttaM tat saphalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তেন তং নাসৰতীযং কথযিষ্যন্তি, যদেতদ্ৱাক্যং ভৱিষ্যদ্ৱাদিভিৰুক্ত্তং তৎ সফলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তেন তং নাসরতীযং কথযিষ্যন্তি, যদেতদ্ৱাক্যং ভৱিষ্যদ্ৱাদিভিরুক্ত্তং তৎ সফলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တေန တံ နာသရတီယံ ကထယိၐျန္တိ, ယဒေတဒွါကျံ ဘဝိၐျဒွါဒိဘိရုက္တ္တံ တတ် သဖလမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:23
20 अन्तरसन्दर्भाः  

itthaM sati, pashya garbhavatI kanyA tanayaM prasaviShyate| immAnUyel tadIya ncha nAmadheyaM bhaviShyati|| immAnUyel asmAkaM sa NgIshvara_ityarthaH|


tatra lokoH kathayAmAsuH, eSha gAlIlpradeshIya-nAsaratIya-bhaviShyadvAdI yIshuH|


tadA tasmin bahirdvAraM gate .anyA dAsI taM nirIkShya tatratyajanAnavadat, ayamapi nAsaratIyayIshunA sArddham AsIt|


bho nAsaratIya yIsho tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAshayituM samAgataH? tvamIshvarasya pavitraloka ityahaM jAnAmi|


apara ncha tasminneva kAle gAlIlpradeshasya nAsaradgrAmAd yIshurAgatya yohanA yarddananadyAM majjito.abhUt|


apara ncha tasyA garbbhasya ShaShThe mAse jAte gAlIlpradeshIyanAsaratpure


nAsaratIyayIshuryAtIti lokairukte sa uchchairvaktumArebhe,


itthaM parameshvarasya vyavasthAnusAreNa sarvveShu karmmasu kR^iteShu tau punashcha gAlIlo nAsaratnAmakaM nijanagaraM pratasthAte|


te pratyavadan, nAsaratIyaM yIshuM; tato yIshuravAdId ahameva saH; taiH saha vishvAsaghAtI yihUdAshchAtiShThat|


tato yIshuH punarapi pR^iShThavAn kaM gaveShayatha? tataste pratyavadan nAsaratIyaM yIshuM|


aparam eSha yihUdIyAnAM rAjA nAsaratIyayIshuH, iti vij nApanaM likhitvA pIlAtastasya krushopari samayojayat|


ato he isrAyelvaMshIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIshurIshvarasya manonItaH pumAn etad IshvarastatkR^itairAshcharyyAdbhutakarmmabhi rlakShaNaishcha yuShmAkaM sAkShAdeva pratipAditavAn iti yUyaM jAnItha|


eSha mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadesheShu sarvveShAM yihUdIyAnAM rAjadrohAcharaNapravR^ittiM janayatItyasmAbhi rnishchitaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्