Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 anantaraM teShu gatavatmu parameshvarasya dUto yUShaphe svapne darshanaM datvA jagAda, tvam utthAya shishuM tanmAtara ncha gR^ihItvA misardeshaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiShyAmi, tAvat tatraiva nivasa, yato rAjA herod shishuM nAshayituM mR^igayiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং তেষু গতৱত্মু পৰমেশ্ৱৰস্য দূতো যূষফে স্ৱপ্নে দৰ্শনং দৎৱা জগাদ, ৎৱম্ উত্থায শিশুং তন্মাতৰঞ্চ গৃহীৎৱা মিসৰ্দেশং পলাযস্ৱ, অপৰং যাৱদহং তুভ্যং ৱাৰ্ত্তাং ন কথযিষ্যামি, তাৱৎ তত্ৰৈৱ নিৱস, যতো ৰাজা হেৰোদ্ শিশুং নাশযিতুং মৃগযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং তেষু গতৱত্মু পরমেশ্ৱরস্য দূতো যূষফে স্ৱপ্নে দর্শনং দৎৱা জগাদ, ৎৱম্ উত্থায শিশুং তন্মাতরঞ্চ গৃহীৎৱা মিসর্দেশং পলাযস্ৱ, অপরং যাৱদহং তুভ্যং ৱার্ত্তাং ন কথযিষ্যামি, তাৱৎ তত্রৈৱ নিৱস, যতো রাজা হেরোদ্ শিশুং নাশযিতুং মৃগযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ တေၐု ဂတဝတ္မု ပရမေၑွရသျ ဒူတော ယူၐဖေ သွပ္နေ ဒရ္ၑနံ ဒတွာ ဇဂါဒ, တွမ် ဥတ္ထာယ ၑိၑုံ တန္မာတရဉ္စ ဂၖဟီတွာ မိသရ္ဒေၑံ ပလာယသွ, အပရံ ယာဝဒဟံ တုဘျံ ဝါရ္တ္တာံ န ကထယိၐျာမိ, တာဝတ် တတြဲဝ နိဝသ, ယတော ရာဇာ ဟေရောဒ် ၑိၑုံ နာၑယိတုံ မၖဂယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM tESu gatavatmu paramEzvarasya dUtO yUSaphE svapnE darzanaM datvA jagAda, tvam utthAya zizuM tanmAtaranjca gRhItvA misardEzaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraiva nivasa, yatO rAjA hErOd zizuM nAzayituM mRgayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:13
29 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|


tai ryadA yUyamekapure tADiShyadhve, tadA yUyamanyapuraM palAyadhvaM yuShmAnahaM tathyaM vachmi yAvanmanujasuto naiti tAvad isrAyeldeshIyasarvvanagarabhramaNaM samApayituM na shakShyatha|


pashchAd herod rAjasya samIpaM punarapi gantuM svapna IshvareNa niShiddhAH santo .anyena pathA te nijadeshaM prati pratasthire|


tadAnIM yUShaph utthAya rajanyAM shishuM tanmAtara ncha gR^ihItvA misardeshaM prati pratasthe,


anantaraM herod jyotirvidbhirAtmAnaM prava nchitaM vij nAya bhR^ishaM chukopa; aparaM jyotirvvidbhyastena vinishchitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviShTA yAvanto bAlakA asmin baitlehamnagare tatsImamadhye chAsan, lokAn prahitya tAn sarvvAn ghAtayAmAsa|


kintu yihUdIyadeshe arkhilAyanAma rAjakumAro nijapitu rherodaH padaM prApya rAjatvaM karotIti nishamya tat sthAnaM yAtuM sha NkitavAn, pashchAt svapna IshvarAt prabodhaM prApya gAlIldeshasya pradeshaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuShitavAn,


tataste pratyavadan karNIliyanAmA shuddhasattva IshvaraparAyaNo yihUdIyadeshasthAnAM sarvveShAM sannidhau sukhyAtyApanna ekaH senApati rnijagR^ihaM tvAmAhUya netuM tvattaH kathA shrotu ncha pavitradUtena samAdiShTaH|


ityupadishya dUte prasthite sati karNIliyaH svagR^ihasthAnAM dAsAnAM dvau janau nityaM svasa NginAM sainyAnAm ekAM bhaktasenA nchAhUya


tadA sa chetanAM prApya kathitavAn nijadUtaM prahitya parameshvaro herodo hastAd yihUdIyalokAnAM sarvvAshAyAshcha mAM samuddhR^itavAn ityahaM nishchayaM j nAtavAn|


etasmin samaye parameshvarasya dUte samupasthite kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukShAvAvAtaM kR^itvA taM jAgarayitvA bhAShitavAn tUrNamuttiShTha; tatastasya hastasthashR^i NkhaladvayaM galat patitaM|


tataH kArArakShakaH paulAya tAM vArttAM kathitavAn yuvAM tyAjayituM shAsakA lokAna preShitavanta idAnIM yuvAM bahi rbhUtvA kushalena pratiShThetAM|


kintu rAtrau parameshvarasya dUtaH kArAyA dvAraM mochayitvA tAn bahirAnIyAkathayat,


asmAkaM j nAtibhiH sArddhaM dhUrttatAM vidhAya pUrvvapuruShAn prati kuvyavaharaNapUrvvakaM teShAM vaMshanAshanAya teShAM navajAtAn shishUn bahi rnirakShepayat|


tataH sA yoShit yat svakIyaM prAntarasthAshramaM pratyutpatituM shaknuyAt tadarthaM mahAkurarasya pakShadvayaM tasvai dattaM, sA tu tatra nAgato dUre kAlaikaM kAladvayaM kAlArddha ncha yAvat pAlyate|


sa svalA NgUlena gaganasthanakShatrANAM tR^itIyAMsham avamR^ijya pR^ithivyAM nyapAtayat| sa eva nAgo navajAtaM santAnaM grasitum udyatastasyAH prasaviShyamANAyA yoShito .antike .atiShThat|


sA cha yoShit prAntaraM palAyitA yatastatreshvareNa nirmmita Ashrame ShaShThyadhikashatadvayAdhikasahasradinAni tasyAH pAlanena bhavitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्