Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 pashchAd herod rAjasya samIpaM punarapi gantuM svapna IshvareNa niShiddhAH santo .anyena pathA te nijadeshaM prati pratasthire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 পশ্চাদ্ হেৰোদ্ ৰাজস্য সমীপং পুনৰপি গন্তুং স্ৱপ্ন ঈশ্ৱৰেণ নিষিদ্ধাঃ সন্তো ঽন্যেন পথা তে নিজদেশং প্ৰতি প্ৰতস্থিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 পশ্চাদ্ হেরোদ্ রাজস্য সমীপং পুনরপি গন্তুং স্ৱপ্ন ঈশ্ৱরেণ নিষিদ্ধাঃ সন্তো ঽন্যেন পথা তে নিজদেশং প্রতি প্রতস্থিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ပၑ္စာဒ် ဟေရောဒ် ရာဇသျ သမီပံ ပုနရပိ ဂန္တုံ သွပ္န ဤၑွရေဏ နိၐိဒ္ဓါး သန္တော 'နျေန ပထာ တေ နိဇဒေၑံ ပြတိ ပြတသ္ထိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 pazcAd hErOd rAjasya samIpaM punarapi gantuM svapna IzvarENa niSiddhAH santO 'nyEna pathA tE nijadEzaM prati pratasthirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:12
17 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|


anantaraM teShu gatavatmu parameshvarasya dUto yUShaphe svapne darshanaM datvA jagAda, tvam utthAya shishuM tanmAtara ncha gR^ihItvA misardeshaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiShyAmi, tAvat tatraiva nivasa, yato rAjA herod shishuM nAshayituM mR^igayiShyate|


tadanantaraM heredi rAjani mR^ite parameshvarasya dUto misardeshe svapne darshanaM dattvA yUShaphe kathitavAn


kintu yihUdIyadeshe arkhilAyanAma rAjakumAro nijapitu rherodaH padaM prApya rAjatvaM karotIti nishamya tat sthAnaM yAtuM sha NkitavAn, pashchAt svapna IshvarAt prabodhaM prApya gAlIldeshasya pradeshaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuShitavAn,


aparaM vichArAsanopaveshanakAle pIlAtasya patnI bhR^ityaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkR^ite.adyAhaM svapne prabhUtakaShTamalabhe|


aparaM prabhuNA parameshvareNAbhiShikte trAtari tvayA na dR^iShTe tvaM na mariShyasIti vAkyaM pavitreNa AtmanA tasma prAkathyata|


tataste pratyavadan karNIliyanAmA shuddhasattva IshvaraparAyaNo yihUdIyadeshasthAnAM sarvveShAM sannidhau sukhyAtyApanna ekaH senApati rnijagR^ihaM tvAmAhUya netuM tvattaH kathA shrotu ncha pavitradUtena samAdiShTaH|


tataH pitarayohanau pratyavadatAm IshvarasyAj nAgrahaNaM vA yuShmAkam Aj nAgrahaNam etayo rmadhye Ishvarasya gochare kiM vihitaM? yUyaM tasya vivechanAM kuruta|


tataH pitaronyapreritAshcha pratyavadan mAnuShasyAj nAgrahaNAd IshvarasyAj nAgrahaNam asmAkamuchitam|


yasmAdihalokasya j nAnam Ishvarasya sAkShAt mUDhatvameva| etasmin likhitamapyAste, tIkShNA yA j nAninAM buddhistayA tAn dharatIshvaraH|


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


te tu svargIyavastUnAM dR^iShTAntena ChAyayA cha sevAmanutiShThanti yato mUsasi dUShyaM sAdhayitum udyate satIshvarastadeva tamAdiShTavAn phalataH sa tamuktavAn, yathA, "avadhehi girau tvAM yadyannidarshanaM darshitaM tadvat sarvvANi tvayA kriyantAM|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्