Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 ato yuShmAnahaM vadAmi, vyabhichAraM vinA yo nijajAyAM tyajet anyA ncha vivahet, sa paradArAn gachChati; yashcha tyaktAM nArIM vivahati sopi paradAreShu ramate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো যুষ্মানহং ৱদামি, ৱ্যভিচাৰং ৱিনা যো নিজজাযাং ত্যজেৎ অন্যাঞ্চ ৱিৱহেৎ, স পৰদাৰান্ গচ্ছতি; যশ্চ ত্যক্তাং নাৰীং ৱিৱহতি সোপি পৰদাৰেষু ৰমতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো যুষ্মানহং ৱদামি, ৱ্যভিচারং ৱিনা যো নিজজাযাং ত্যজেৎ অন্যাঞ্চ ৱিৱহেৎ, স পরদারান্ গচ্ছতি; যশ্চ ত্যক্তাং নারীং ৱিৱহতি সোপি পরদারেষু রমতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ယုၐ္မာနဟံ ဝဒါမိ, ဝျဘိစာရံ ဝိနာ ယော နိဇဇာယာံ တျဇေတ် အနျာဉ္စ ဝိဝဟေတ်, သ ပရဒါရာန် ဂစ္ဆတိ; ယၑ္စ တျက္တာံ နာရီံ ဝိဝဟတိ သောပိ ပရဒါရေၐု ရမတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:9
18 अन्तरसन्दर्भाः  

tadA tasya shiShyAstaM babhAShire, yadi svajAyayA sAkaM puMsa etAdR^ik sambandho jAyate, tarhi vivahanameva na bhadraM|


tataH sa kathitavAn, yuShmAkaM manasAM kAThinyAd yuShmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd eSho vidhirnAsIt|


kintvahaM yuShmAn vyAharAmi, vyabhichAradoShe na jAte yadi kashchin nijajAyAM parityajati, tarhi sa tAM vyabhichArayati; yashcha tAM tyaktAM striyaM vivahati, sopi vyabhicharati|


yaH kashchit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gachChati, yashcha tA tyaktAM nArIM vivahati sopi paradArAna gachChati|


aparaM yuShmAkaM madhye vyabhichAro vidyate sa cha vyabhichArastAdR^isho yad devapUjakAnAM madhye.api tattulyo na vidyate phalato yuShmAkameko jano vimAtR^igamanaM kR^iruta iti vArttA sarvvatra vyAptA|


yAvatkAlaM pati rjIvati tAvad bhAryyA vyavasthayA nibaddhA tiShThati kintu patyau mahAnidrAM gate sA muktIbhUya yamabhilaShati tena saha tasyA vivAho bhavituM shaknoti, kintvetat kevalaM prabhubhaktAnAM madhye|


bhAryyAyAH svadehe svatvaM nAsti bharttureva, tadvad bhartturapi svadehe svatvaM nAsti bhAryyAyA eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्