Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tataH sa kathitavAn, yuShmAkaM manasAM kAThinyAd yuShmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd eSho vidhirnAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः स कथितवान्, युष्माकं मनसां काठिन्याद् युष्मान् स्वां स्वां जायां त्यक्तुम् अन्वमन्यत किन्तु प्रथमाद् एषो विधिर्नासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ স কথিতৱান্, যুষ্মাকং মনসাং কাঠিন্যাদ্ যুষ্মান্ স্ৱাং স্ৱাং জাযাং ত্যক্তুম্ অন্ৱমন্যত কিন্তু প্ৰথমাদ্ এষো ৱিধিৰ্নাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ স কথিতৱান্, যুষ্মাকং মনসাং কাঠিন্যাদ্ যুষ্মান্ স্ৱাং স্ৱাং জাযাং ত্যক্তুম্ অন্ৱমন্যত কিন্তু প্রথমাদ্ এষো ৱিধির্নাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး သ ကထိတဝါန်, ယုၐ္မာကံ မနသာံ ကာဌိနျာဒ် ယုၐ္မာန် သွာံ သွာံ ဇာယာံ တျက္တုမ် အနွမနျတ ကိန္တု ပြထမာဒ် ဧၐော ဝိဓိရ္နာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd ESO vidhirnAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:8
14 अन्तरसन्दर्भाः  

tadAnIM te taM pratyavadan, tathAtve tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilekha?


ato yuShmAnahaM vadAmi, vyabhichAraM vinA yo nijajAyAM tyajet anyA ncha vivahet, sa paradArAn gachChati; yashcha tyaktAM nArIM vivahati sopi paradAreShu ramate|


tadAnIM yIshuH pratyavochat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so.anvamanyata|


tato bhUtau tau tasyAntike vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyevrajam AvAM preraya|


tadA yIshuH pratyuvAcha, yuShmAkaM manasAM kAThinyAddheto rmUsA nideshamimam alikhat|


sheShata ekAdashashiShyeShu bhojanopaviShTeShu yIshustebhyo darshanaM dadau tathotthAnAt paraM taddarshanaprAptalokAnAM kathAyAmavishvAsakaraNAt teShAmavishvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्