Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tadanantaraM phirUshinastatsamIpamAgatya pArIkShituM taM paprachChuH, kasmAdapi kAraNAt nareNa svajAyA parityAjyA na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदनन्तरं फिरूशिनस्तत्समीपमागत्य पारीक्षितुं तं पप्रच्छुः, कस्मादपि कारणात् नरेण स्वजाया परित्याज्या न वा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদনন্তৰং ফিৰূশিনস্তৎসমীপমাগত্য পাৰীক্ষিতুং তং পপ্ৰচ্ছুঃ, কস্মাদপি কাৰণাৎ নৰেণ স্ৱজাযা পৰিত্যাজ্যা ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদনন্তরং ফিরূশিনস্তৎসমীপমাগত্য পারীক্ষিতুং তং পপ্রচ্ছুঃ, কস্মাদপি কারণাৎ নরেণ স্ৱজাযা পরিত্যাজ্যা ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒနန္တရံ ဖိရူၑိနသ္တတ္သမီပမာဂတျ ပါရီက္ၐိတုံ တံ ပပြစ္ဆုး, ကသ္မာဒပိ ကာရဏာတ် နရေဏ သွဇာယာ ပရိတျာဇျာ န ဝါ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:3
12 अन्तरसन्दर्भाः  

tadAnIM phirUshinaH sidUkinashchAgatya taM parIkShituM nabhamIyaM ki nchana lakShma darshayituM tasmai nivedayAmAsuH|


teShAmeko vyavasthApako yIshuM parIkShituM papachCha,


tadA phirUshinastatsamIpam etya taM parIkShituM paprachChaH svajAyA manujAnAM tyajyA na veti?


apara ncha te tasya vAkyadoShaM dharttAM katipayAn phirUshino herodIyAMshcha lokAn tadantikaM preShayAmAsuH|


kintu sa teShAM kapaTaM j nAtvA jagAda, kuto mAM parIkShadhve? ekaM mudrApAdaM samAnIya mAM darshayata|


te tamapavadituM parIkShAbhiprAyeNa vAkyamidam apR^ichChan kintu sa prahvIbhUya bhUmAva NgalyA lekhitum Arabhata|


yuShmAkaM pitarastatra matparIkShAm akurvvata| kurvvadbhi rme.anusandhAnaM tairadR^ishyanta matkriyAH| chatvAriMshatsamA yAvat kruddhvAhantu tadanvaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्