Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tadA pitarastaM gaditavAn, pashya, vayaM sarvvaM parityajya bhavataH pashchAdvarttino .abhavAma; vayaM kiM prApsyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो ऽभवाम; वयं किं प्राप्स्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তদা পিতৰস্তং গদিতৱান্, পশ্য, ৱযং সৰ্ৱ্ৱং পৰিত্যজ্য ভৱতঃ পশ্চাদ্ৱৰ্ত্তিনো ঽভৱাম; ৱযং কিং প্ৰাপ্স্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তদা পিতরস্তং গদিতৱান্, পশ্য, ৱযং সর্ৱ্ৱং পরিত্যজ্য ভৱতঃ পশ্চাদ্ৱর্ত্তিনো ঽভৱাম; ৱযং কিং প্রাপ্স্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တဒါ ပိတရသ္တံ ဂဒိတဝါန်, ပၑျ, ဝယံ သရွွံ ပရိတျဇျ ဘဝတး ပၑ္စာဒွရ္တ္တိနော 'ဘဝါမ; ဝယံ ကိံ ပြာပ္သျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:27
17 अन्तरसन्दर्भाः  

tadA sa tAn dR^iShdvA kathayAmAsa, tat mAnuShANAmashakyaM bhavati, kintvIshvarasya sarvvaM shakyam|


tato yIshuH kathitavAn, yuShmAnahaM tathyaM vadAmi, yUyaM mama pashchAdvarttino jAtA iti kAraNAt navInasR^iShTikAle yadA manujasutaH svIyaishcharyyasiMhAsana upavekShyati, tadA yUyamapi dvAdashasiMhAsaneShUpavishya isrAyelIyadvAdashavaMshAnAM vichAraM kariShyatha|


anantaraM yIshustatsthAnAd gachChan gachChan karasaMgrahasthAne samupaviShTaM mathinAmAnam ekaM manujaM vilokya taM babhAShe, mama pashchAd AgachCha, tataH sa utthAya tasya pashchAd vavrAja|


tadA pitara uvAcha, pashya vayaM sarvvaM parityajya bhavatonugAmino jAtAH|


atha gachChan karasa nchayagR^iha upaviShTam AlphIyaputraM leviM dR^iShTvA tamAhUya kathitavAn matpashchAt tvAmAmachCha tataH sa utthAya tatpashchAd yayau|


tadvad yuShmAkaM madhye yaH kashchin madarthaM sarvvasvaM hAtuM na shaknoti sa mama shiShyo bhavituM na shakShyati|


tataH sa pitaraM pratyuvAcha, pashya tava kA nchidapyAj nAM na vilaMghya bahUn vatsarAn ahaM tvAM seve tathApi mitraiH sArddham utsavaM karttuM kadApi ChAgamekamapi mahyaM nAdadAH;


tadA pitara uvAcha, pashya vayaM sarvvasvaM parityajya tava pashchAdgAmino.abhavAma|


anantaraM sarvvAsu nausu tIram AnItAsu te sarvvAn parityajya tasya pashchAdgAmino babhUvuH|


aparAt kastvAM visheShayati? tubhyaM yanna datta tAdR^ishaM kiM dhArayasi? adatteneva dattena vastunA kutaH shlAghase?


ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्