Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 aparam eka Agatya taM paprachCha, he paramaguro, anantAyuH prAptuM mayA kiM kiM satkarmma karttavyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरम् एक आगत्य तं पप्रच्छ, हे परमगुरो, अनन्तायुः प्राप्तुं मया किं किं सत्कर्म्म कर्त्तव्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰম্ এক আগত্য তং পপ্ৰচ্ছ, হে পৰমগুৰো, অনন্তাযুঃ প্ৰাপ্তুং মযা কিং কিং সৎকৰ্ম্ম কৰ্ত্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরম্ এক আগত্য তং পপ্রচ্ছ, হে পরমগুরো, অনন্তাযুঃ প্রাপ্তুং মযা কিং কিং সৎকর্ম্ম কর্ত্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရမ် ဧက အာဂတျ တံ ပပြစ္ဆ, ဟေ ပရမဂုရော, အနန္တာယုး ပြာပ္တုံ မယာ ကိံ ကိံ သတ္ကရ္မ္မ ကရ္တ္တဝျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparam Eka Agatya taM papraccha, hE paramagurO, anantAyuH prAptuM mayA kiM kiM satkarmma karttavyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:16
32 अन्तरसन्दर्भाः  

tataH sa teShAM gAtreShu hastaM datvA tasmAt sthAnAt pratasthe|


tadA sa tAn dR^iShdvA kathayAmAsa, tat mAnuShANAmashakyaM bhavati, kintvIshvarasya sarvvaM shakyam|


anyachcha yaH kashchit mama nAmakAraNAt gR^ihaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa teShAM shataguNaM lapsyate, anantAyumo.adhikAritva ncha prApsyati|


pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


ahaM tebhyo.anantAyu rdadAmi, te kadApi na naMkShyanti kopi mama karAt tAn harttuM na shakShyati|


yo janeा nijaprANAn priyAn jAnAti sa tAn hArayiShyati kintu yeा jana ihaloke nijaprANAn apriyAn jAnAti seाnantAyuH prAptuM tAn rakShiShyati|


tasmAd yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|


dharmmapustakAni yUyam AlochayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhve taddharmmapustakAni madarthe pramANaM dadati|


ahaM yuShmAn yathArthataraM vadAmi yo jano mayi vishvAsaM karoti sonantAyuH prApnoti|


tataH shimon pitaraH pratyavochat he prabho kasyAbhyarNaM gamiShyAmaH?


pashchAt sa tau bahirAnIya pR^iShTavAn he mahechChau paritrANaM prAptuM mayA kiM karttavyaM?


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


tena mR^ityunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIshukhrIShTadvArAnantajIvanadAyipuNyenAnugrahasya rAjatvaM bhavati|


teShAM pApinAM madhye.ahaM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vishvasiShyanti teShAM dR^iShTAnte mayi prathame yIshunA khrIShTena svakIyA kR^itsnA chirasahiShNutA yat prakAshyate tadarthamevAham anukampAM prAptavAn|


vishvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUto .abhavaH, bahusAkShiNAM samakSha nchottamAM pratij nAM svIkR^itavAn|


yathA cha satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sa nchinvantveti tvayAdishyantAM|


yIshukhrIShTasya prerita Ishvarasya dAsaH paulo.ahaM sAdhAraNavishvAsAt mama prakR^itaM dharmmaputraM tItaM prati likhami|


itthaM vayaM tasyAnugraheNa sapuNyIbhUya pratyAshayAnantajIvanasyAdhikAriNo jAtAH|


sa jIvanasvarUpaH prakAshata vaya ncha taM dR^iShTavantastamadhi sAkShyaM dadmashcha, yashcha pituH sannidhAvavarttatAsmAkaM samIpe prakAshata cha tam anantajIvanasvarUpaM vayaM yuShmAn j nApayAmaH|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


Ishvarasya premnA svAn rakShata, anantajIvanAya chAsmAkaM prabho ryIshukhrIShTasya kR^ipAM pratIkShadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्