Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 aparam yathA sa shishUnAM gAtreShu hastaM datvA prArthayate, tadarthaM tatsamIMpaM shishava AnIyanta, tata AnayitR^in shiShyAstiraskR^itavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰম্ যথা স শিশূনাং গাত্ৰেষু হস্তং দৎৱা প্ৰাৰ্থযতে, তদৰ্থং তৎসমীংপং শিশৱ আনীযন্ত, তত আনযিতৃন্ শিষ্যাস্তিৰস্কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরম্ যথা স শিশূনাং গাত্রেষু হস্তং দৎৱা প্রার্থযতে, তদর্থং তৎসমীংপং শিশৱ আনীযন্ত, তত আনযিতৃন্ শিষ্যাস্তিরস্কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရမ် ယထာ သ ၑိၑူနာံ ဂါတြေၐု ဟသ္တံ ဒတွာ ပြာရ္ထယတေ, တဒရ္ထံ တတ္သမီံပံ ၑိၑဝ အာနီယန္တ, တတ အာနယိတၖန် ၑိၐျာသ္တိရသ္ကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparam yathA sa zizUnAM gAtrESu hastaM datvA prArthayatE, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:13
15 अन्तरसन्दर्भाः  

tadAnIM pitarastasya karaM ghR^itvA tarjayitvA kathayitumArabdhavAn, he prabho, tat tvatto dUraM yAtu, tvAM prati kadApi na ghaTiShyate|


katipayA jananaklIbaH katipayA narakR^itaklIbaH svargarAjyAya katipayAH svakR^itaklIbAshcha santi, ye grahItuM shaknuvanti te gR^ihlantu|


tato lokAH sarvve tuShNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruchchaiH kathayAmAsatuH he prabho dAyUdaH santAna, AvAM dayasva|


yato yuShmAkaM yuShmatsantAnAnA ncha dUrasthasarvvalokAnA ncha nimittam arthAd asmAkaM prabhuH parameshvaro yAvato lAkAn AhvAsyati teShAM sarvveShAM nimittam ayama NgIkAra Aste|


yato.avishvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavishvAsinI bhAryyA bhartrA pavitrIbhUtA; noched yuShmAkamapatyAnyashuchInyabhaviShyan kintvadhunA tAni pavitrANi santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्