Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 vighnAt jagataH santApo bhaviShyati, vighno.avashyaM janayiShyate, kintu yena manujena vighno janiShyate tasyaiva santApo bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱিঘ্নাৎ জগতঃ সন্তাপো ভৱিষ্যতি, ৱিঘ্নোঽৱশ্যং জনযিষ্যতে, কিন্তু যেন মনুজেন ৱিঘ্নো জনিষ্যতে তস্যৈৱ সন্তাপো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱিঘ্নাৎ জগতঃ সন্তাপো ভৱিষ্যতি, ৱিঘ্নোঽৱশ্যং জনযিষ্যতে, কিন্তু যেন মনুজেন ৱিঘ্নো জনিষ্যতে তস্যৈৱ সন্তাপো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝိဃ္နာတ် ဇဂတး သန္တာပေါ ဘဝိၐျတိ, ဝိဃ္နော'ဝၑျံ ဇနယိၐျတေ, ကိန္တု ယေန မနုဇေန ဝိဃ္နော ဇနိၐျတေ တသျဲဝ သန္တာပေါ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:7
30 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


manujasutamadhi yAdR^ishaM likhitamAste, tadanurUpA tadgati rbhaviShyati; kintu yena puMsA sa parakareShu samarpayiShyate, hA hA chet sa nAjaniShyata, tadA tasya kShemamabhaviShyat|


kintu yUyaM raNasya vArttAM raNADambara ncha shrutvA mA vyAkulA bhavata, ghaTanA etA avashyammAvinyaH; kintvApAtato na yugAnto bhaviShyati|


itaH paraM yIshuH shiShyAn uvAcha, vighnairavashyam AgantavyaM kintu vighnA yena ghaTiShyante tasya durgati rbhaviShyati|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakShitavAn; yAllokAn mahyam adadAstAn sarvvAn ahamarakShaM, teShAM madhye kevalaM vinAshapAtraM hAritaM tena dharmmapustakasya vachanaM pratyakShaM bhavati|


he bhrAtR^igaNa yIshudhAriNAM lokAnAM pathadarshako yo yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakShIbhavanasyAvashyakatvam AsIt|


yato heto ryuShmanmadhye ye parIkShitAste yat prakAshyante tadarthaM bhedai rbhavitavyameva|


yAvanto lokA yugadhAriNo dAsAH santi te svasvasvAminaM pUrNasamAdarayogyaM manyantAM no ched Ishvarasya nAmna upadeshasya cha nindA sambhaviShyati|


vinItiM shuchitvaM gR^ihiNItvaM saujanyaM svAminighna nchAdisheyustathA tvayA kathyatAM|


nirddoSha ncha vAkyaM prakAshaya tena vipakSho yuShmAkam apavAdasya kimapi ChidraM na prApya trapiShyate|


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kechijjanA asmAn upasR^iptavantaH, te .adhArmmikalokA asmAkam IshvarasyAnugrahaM dhvajIkR^itya lampaTatAm Acharanti, advitIyo .adhipati ryo .asmAkaM prabhu ryIshukhrIShTastaM nA NgIkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्