Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yaH kashchid etasya kShudrabAlakasya samamAtmAnaM namrIkaroti, saeva svargarAjaye shreShThaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যঃ কশ্চিদ্ এতস্য ক্ষুদ্ৰবালকস্য সমমাত্মানং নম্ৰীকৰোতি, সএৱ স্ৱৰ্গৰাজযে শ্ৰেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যঃ কশ্চিদ্ এতস্য ক্ষুদ্রবালকস্য সমমাত্মানং নম্রীকরোতি, সএৱ স্ৱর্গরাজযে শ্রেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယး ကၑ္စိဒ် ဧတသျ က္ၐုဒြဗာလကသျ သမမာတ္မာနံ နမြီကရောတိ, သဧဝ သွရ္ဂရာဇယေ ၑြေၐ္ဌး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yaH kazcid Etasya kSudrabAlakasya samamAtmAnaM namrIkarOti, saEva svargarAjayE zrESThaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:4
13 अन्तरसन्दर्भाः  

tadAnIM shiShyA yIshoH samIpamAgatya pR^iShTavantaH svargarAjye kaH shreShThaH?


yuShmAnahaM satyaM bravImi, yUyaM manovinimayena kShudrabAlavat na santaH svargarAjyaM praveShTuM na shaknutha|


yaH kashchid etAdR^ishaM kShudrabAlakamekaM mama nAmni gR^ihlAti, sa mAmeva gR^ihlAti|


kintu yuShmAkaM madhye na tathA bhaviShyati, yuShmAkaM madhye yaH prAdhAnyaM vA nChati sa yuShmAkaM sevako bhaviShyati,


kintu te niruttarAstasthu ryasmAtteShAM ko mukhya iti vartmAni te.anyonyaM vyavadanta|


yaH kashchit svamunnamayati sa namayiShyate, kintu yaH kashchit svaM namayati sa unnamayiShyate|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuShmAkaM madhyeyaH svaM sarvvasmAt kShudraM jAnIte sa eva shreShTho bhaviShyati|


prabhoH samakShaM namrA bhavata tasmAt sa yuShmAn uchchIkariShyati|


he yuvAnaH, yUyamapi prAchInalokAnAM vashyA bhavata sarvve cha sarvveShAM vashIbhUya namratAbharaNena bhUShitA bhavata, yataH,AtmAbhimAnilokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्