Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kShamadhve, tarhi mama svargasyaH pitApi yuShmAn pratItthaM kariShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যদি যূযং স্ৱান্তঃকৰণৈঃ স্ৱস্ৱসহজানাম্ অপৰাধান্ ন ক্ষমধ্ৱে, তৰ্হি মম স্ৱৰ্গস্যঃ পিতাপি যুষ্মান্ প্ৰতীত্থং কৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যদি যূযং স্ৱান্তঃকরণৈঃ স্ৱস্ৱসহজানাম্ অপরাধান্ ন ক্ষমধ্ৱে, তর্হি মম স্ৱর্গস্যঃ পিতাপি যুষ্মান্ প্রতীত্থং করিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယဒိ ယူယံ သွာန္တးကရဏဲး သွသွသဟဇာနာမ် အပရာဓာန် န က္ၐမဓွေ, တရှိ မမ သွရ္ဂသျး ပိတာပိ ယုၐ္မာန် ပြတီတ္ထံ ကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhvE, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:35
16 अन्तरसन्दर्भाः  

iti kathayitvA tasya prabhuH kruddhyan nijaprApyaM yAvat sa na parishodhitavAn, tAvat prahArakAnAM kareShu taM samarpitavAn|


vayaM yathA nijAparAdhinaH kShamAmahe, tathaivAsmAkam aparAdhAn kShamasva|


apara ncha yuShmAsu prArthayituM samutthiteShu yadi kopi yuShmAkam aparAdhI tiShThati, tarhi taM kShamadhvaM, tathA kR^ite yuShmAkaM svargasthaH pitApi yuShmAkamAgAMmi kShamiShyate|


kintu yadi na kShamadhve tarhi vaH svargasthaH pitApi yuShmAkamAgAMsi na kShamiShyate|


tataH sa uvAcha, yUyaM manuShyANAM nikaTe svAn nirdoShAn darshayatha kintu yuShmAkam antaHkaraNAnIshvaro jAnAti, yat manuShyANAm ati prashaMsyaM tad Ishvarasya ghR^iNyaM|


yo dayAM nAcharati tasya vichAro nirddayena kAriShyate, kintu dayA vichAram abhibhaviShyati|


kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|


Ishvarasya samIpavarttino bhavata tena sa yuShmAkaM samIpavarttI bhaviShyati| he pApinaH, yUyaM svakarAn pariShkurudhvaM| he dvimanolokAH, yUyaM svAntaHkaraNAni shuchIni kurudhvaM|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्