Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 kintu tasmin dAse bahi ryAte, tasya shataM mudrAchaturthAMshAn yo dhArayati, taM sahadAsaM dR^iShdvA tasya kaNThaM niShpIDya gaditavAn, mama yat prApyaM tat parishodhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু তস্মিন্ দাসে বহি ৰ্যাতে, তস্য শতং মুদ্ৰাচতুৰ্থাংশান্ যো ধাৰযতি, তং সহদাসং দৃষ্দ্ৱা তস্য কণ্ঠং নিষ্পীড্য গদিতৱান্, মম যৎ প্ৰাপ্যং তৎ পৰিশোধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু তস্মিন্ দাসে বহি র্যাতে, তস্য শতং মুদ্রাচতুর্থাংশান্ যো ধারযতি, তং সহদাসং দৃষ্দ্ৱা তস্য কণ্ঠং নিষ্পীড্য গদিতৱান্, মম যৎ প্রাপ্যং তৎ পরিশোধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု တသ္မိန် ဒါသေ ဗဟိ ရျာတေ, တသျ ၑတံ မုဒြာစတုရ္ထာံၑာန် ယော ဓာရယတိ, တံ သဟဒါသံ ဒၖၐ္ဒွါ တသျ ကဏ္ဌံ နိၐ္ပီဍျ ဂဒိတဝါန်, မမ ယတ် ပြာပျံ တတ် ပရိၑောဓယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:28
15 अन्तरसन्दर्भाः  

tadAnIM dAsasya prabhuH sakaruNaH san sakalarNaM kShamitvA taM tatyAja|


tadA tasya sahadAsastatpAdayoH patitvA vinIya babhAShe, tvayA dhairyye kR^ite mayA sarvvaM parishodhiShyate|


pashchAt taiH sAkaM dinaikabhR^itiM mudrAchaturthAMshaM nirUpya tAn drAkShAkShetraM prerayAmAsa|


yadyetat taila vyakreShyata tarhi mudrApAdashatatrayAdapyadhikaM tasya prAptamUlyaM daridralokebhyo dAtumashakShyata, kathAmetAM kathayitvA tayA yoShitA sAkaM vAchAyuhyan|


tadA sa tAnuvAcha yUyameva tAn bhojayata; tataste jagadu rvayaM gatvA dvishatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhojayiShyAmaH?


parasmin divase nijagamanakAle dvau mudrApAdau tadgR^ihasvAmine dattvAvadat janamenaM sevasva tatra yo.adhiko vyayo bhaviShyati tamahaM punarAgamanakAle parishotsyAmi|


ekottamarNasya dvAvadhamarNAvAstAM, tayorekaH pa nchashatAni mudrApAdAn aparashcha pa nchAshat mudrApAdAn dhArayAmAsa|


philipaH pratyavochat eteShAm ekaiko yadyalpam alpaM prApnoti tarhi mudrApAdadvishatena krItapUpA api nyUnA bhaviShyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्