Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 yUyamatra kiM viviMgghve? kasyachid yadi shataM meShAH santi, teShAmeko hAryyate cha, tarhi sa ekonashataM meShAn vihAya parvvataM gatvA taM hAritamekaM kiM na mR^igayate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যূযমত্ৰ কিং ৱিৱিংগ্ঘ্ৱে? কস্যচিদ্ যদি শতং মেষাঃ সন্তি, তেষামেকো হাৰ্য্যতে চ, তৰ্হি স একোনশতং মেষান্ ৱিহায পৰ্ৱ্ৱতং গৎৱা তং হাৰিতমেকং কিং ন মৃগযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যূযমত্র কিং ৱিৱিংগ্ঘ্ৱে? কস্যচিদ্ যদি শতং মেষাঃ সন্তি, তেষামেকো হার্য্যতে চ, তর্হি স একোনশতং মেষান্ ৱিহায পর্ৱ্ৱতং গৎৱা তং হারিতমেকং কিং ন মৃগযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယူယမတြ ကိံ ဝိဝိံဂ္ဃွေ? ကသျစိဒ် ယဒိ ၑတံ မေၐား သန္တိ, တေၐာမေကော ဟာရျျတေ စ, တရှိ သ ဧကောနၑတံ မေၐာန် ဝိဟာယ ပရွွတံ ဂတွာ တံ ဟာရိတမေကံ ကိံ န မၖဂယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yUyamatra kiM viviMgghvE? kasyacid yadi zataM mESAH santi, tESAmEkO hAryyatE ca, tarhi sa EkOnazataM mESAn vihAya parvvataM gatvA taM hAritamEkaM kiM na mRgayatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:12
17 अन्तरसन्दर्भाः  

tena sa pratyuvAcha, vishrAmavAre yadi kasyachid avi rgartte patati, tarhi yastaM ghR^itvA na tolayati, etAdR^isho manujo yuShmAkaM madhye ka Aste?


yadi cha kadAchit tanmeShoddeshaM lamate, tarhi yuShmAnahaM satyaM kathayAmi, so.avipathagAmibhya ekonashatameShebhyopi tadekahetoradhikam AhlAdate|


kasyachijjanasya dvau sutAvAstAM sa ekasya sutasya samIpaM gatvA jagAda, he suta, tvamadya mama drAkShAkShetre karmma kartuM vraja|


khrIShTamadhi yuShmAkaM kIdR^igbodho jAyate? sa kasya santAnaH? tataste pratyavadan, dAyUdaH santAnaH|


ahaM yuShmAn vij nAn matvA prabhAShe mayA yat kathyate tad yuShmAbhi rvivichyatAM|


yataH pUrvvaM yUyaM bhramaNakArimeShA ivAdhvaM kintvadhunA yuShmAkam AtmanAM pAlakasyAdhyakShasya cha samIpaM pratyAvarttitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्