Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tasmAdavadhaddhaM, eteShAM kShudraprANinAm ekamapi mA tuchChIkuruta,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাদৱধদ্ধং, এতেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একমপি মা তুচ্ছীকুৰুত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাদৱধদ্ধং, এতেষাং ক্ষুদ্রপ্রাণিনাম্ একমপি মা তুচ্ছীকুরুত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာဒဝဓဒ္ဓံ, ဧတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကမပိ မာ တုစ္ဆီကုရုတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:10
45 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|


tadvad eteShAM kShudraprAeिnAm ekopi nashyatIti yuShmAkaM svargasthapitu rnAbhimatam|


kintu yo jano mayi kR^itavishvAsAnAmeteShAM kShudraprANinAm ekasyApi vidhniM janayati, kaNThabaddhapeShaNIkasya tasya sAgarAgAdhajale majjanaM shreyaH|


anantaraM teShu gatavatmu parameshvarasya dUto yUShaphe svapne darshanaM datvA jagAda, tvam utthAya shishuM tanmAtara ncha gR^ihItvA misardeshaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiShyAmi, tAvat tatraiva nivasa, yato rAjA herod shishuM nAshayituM mR^igayiShyate|


tadanantaraM heredi rAjani mR^ite parameshvarasya dUto misardeshe svapne darshanaM dattvA yUShaphe kathitavAn


tadAnIM sa mahAshabdAyamAnatUryyA vAdakAn nijadUtAn praheShyati, te vyomna ekasImAto.aparasImAM yAvat chaturdishastasya manonItajanAn AnIya melayiShyanti|


tato dUtaH pratyuvAcha pashyeshvarasya sAkShAdvarttI jibrAyelnAmA dUtohaM tvayA saha kathAM gadituM tubhyamimAM shubhavArttAM dAtu ncha preShitaH|


yo jano yuShmAkaM vAkyaM gR^ihlAti sa mamaiva vAkyaM gR^ihlAti; ki ncha yo jano yuShmAkam avaj nAM karoti sa mamaivAvaj nAM karoti; yo jano mamAvaj nAM karoti cha sa matprerakasyaivAvaj nAM karoti|


kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH kroDa upaveshayAmAsuH|


ekadA tR^itIyapraharavelAyAM sa dR^iShTavAn Ishvarasyaiko dUtaH saprakAshaM tatsamIpam Agatya kathitavAn, he karNIliya|


te prAvochan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamevaitat|


ataH kutrachin nirupitadine herod rAjakIyaM parichChadaM paridhAya siMhAsane samupavishya tAn prati kathAm uktavAn|


yato yasyeshvarasya loko.ahaM ya nchAhaM paricharAmi tadIya eko dUto hyo rAtrau mamAntike tiShThan kathitavAn,


kintu rAtrau parameshvarasya dUtaH kArAyA dvAraM mochayitvA tAn bahirAnIyAkathayat,


kintu tvaM nijaM bhrAtaraM kuto dUShayasi? tathA tvaM nijaM bhrAtaraM kutastuchChaM jAnAsi? khrIShTasya vichArasiMhAsanasya sammukhe sarvvairasmAbhirupasthAtavyaM;


tava mAMsabhakShaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighno vA chA nchalyaM vA jAyate tarhi tadbhojanapAnayostyAgo bhadraH|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na cha sveShAm iShTAchAra AcharitavyaH|


bhojanapAnArthaM yuShmAkaM kiM veshmAni na santi? yuShmAbhi rvA kim Ishvarasya samitiM tuchChIkR^itya dInA lokA avaj nAyante? ityanena mayA kiM vaktavyaM? yUyaM kiM mayA prashaMsanIyAH? etasmin yUyaM na prashaMsanIyAH|


ko.api taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM shaknuyAt tadarthaM yuShmAbhiH sakushalaM preShyatAM| bhrAtR^ibhiH sArddhamahaM taM pratIkShe|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kR^ite durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdR^isha AsIt tasya kR^ite .ahaM tAdR^isha_ivAbhavaM|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


tasya patrANi gurutarANi prabalAni cha bhavanti kintu tasya shArIrasAkShAtkAro durbbala AlApashcha tuchChanIya iti kaishchid uchyate|


he bhrAtaraH, yuShmAkaM kashchid yadi kasmiMshchit pApe patati tarhyAtmikabhAvayuktai ryuShmAbhistitikShAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdR^ikparIkShAyAM na patatha tathA sAvadhAnA bhavata|


ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


yataH khrIShTaH satyapavitrasthAnasya dR^iShTAntarUpaM hastakR^itaM pavitrasthAnaM na praviShTavAn kintvasmannimittam idAnIm Ishvarasya sAkShAd upasthAtuM svargameva praviShTaH|


aparam aham IshvarasyAntike tiShThataH saptadUtAn apashyaM tebhyaH saptatUryyo.adIyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्