Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতৎকথনকাল এক উজ্জৱলঃ পযোদস্তেষামুপৰি ছাযাং কৃতৱান্, ৱাৰিদাদ্ এষা নভসীযা ৱাগ্ বভূৱ, মমাযং প্ৰিযঃ পুত্ৰঃ, অস্মিন্ মম মহাসন্তোষ এতস্য ৱাক্যং যূযং নিশামযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতৎকথনকাল এক উজ্জৱলঃ পযোদস্তেষামুপরি ছাযাং কৃতৱান্, ৱারিদাদ্ এষা নভসীযা ৱাগ্ বভূৱ, মমাযং প্রিযঃ পুত্রঃ, অস্মিন্ মম মহাসন্তোষ এতস্য ৱাক্যং যূযং নিশামযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတတ္ကထနကာလ ဧက ဥဇ္ဇဝလး ပယောဒသ္တေၐာမုပရိ ဆာယာံ ကၖတဝါန်, ဝါရိဒါဒ် ဧၐာ နဘသီယာ ဝါဂ် ဗဘူဝ, မမာယံ ပြိယး ပုတြး, အသ္မိန် မမ မဟာသန္တောၐ ဧတသျ ဝါကျံ ယူယံ နိၑာမယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:5
38 अन्तरसन्दर्भाः  

kenApi na virodhaM sa vivAda ncha kariShyati| na cha rAjapathe tena vachanaM shrAvayiShyate|


kintu vAchametAM shR^iNvantaeva shiShyA mR^ishaM sha NkamAnA nyubjA nyapatan|


aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|


tvaM mama priyaH putrastvayyeva mamamahAsantoSha iyamAkAshIyA vANI babhUva|


etarhi payodastAn ChAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi niveshayateti nabhovANI tanmedyAnniryayau|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


pitA putre snehaM kR^itvA tasya haste sarvvANi samarpitavAn|


yaH pitA mAM preritavAn mopi madarthe pramANaM dadAti| tasya vAkyaM yuShmAbhiH kadApi na shrutaM tasya rUpa ncha na dR^iShTaM


iti vAkyamuktvA sa teShAM samakShaM svargaM nIto.abhavat, tato meghamAruhya teShAM dR^iShTeragocharo.abhavat|


prabhuH parameshvaro yuShmAkaM bhrAtR^igaNasya madhye mAdR^isham ekaM bhaviShyadvaktAram utpAdayiShyati tasya kathAyAM yUyaM mano nidhAsyatha, yo jana isrAyelaH santAnebhya enAM kathAM kathayAmAsa sa eSha mUsAH|


tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugR^ihItavAn,


yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste .api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|


tadanantaraM nirIkShamANena mayA shvetavarNa eko megho dR^iShTastanmeghArUDho jano mAnavaputrAkR^itirasti tasya shirasi suvarNakirITaM kare cha tIkShNaM dAtraM tiShThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्