Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tathApi yathAsmAbhisteShAmantarAyo na janyate, tatkR^ite jaladhestIraM gatvA vaDishaM kShipa, tenAdau yo mIna utthAsyati, taM ghR^itvA tanmukhe mochite tolakaikaM rUpyaM prApsyasi, tad gR^ihItvA tava mama cha kR^ite tebhyo dehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তথাপি যথাস্মাভিস্তেষামন্তৰাযো ন জন্যতে, তৎকৃতে জলধেস্তীৰং গৎৱা ৱডিশং ক্ষিপ, তেনাদৌ যো মীন উত্থাস্যতি, তং ঘৃৎৱা তন্মুখে মোচিতে তোলকৈকং ৰূপ্যং প্ৰাপ্স্যসি, তদ্ গৃহীৎৱা তৱ মম চ কৃতে তেভ্যো দেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তথাপি যথাস্মাভিস্তেষামন্তরাযো ন জন্যতে, তৎকৃতে জলধেস্তীরং গৎৱা ৱডিশং ক্ষিপ, তেনাদৌ যো মীন উত্থাস্যতি, তং ঘৃৎৱা তন্মুখে মোচিতে তোলকৈকং রূপ্যং প্রাপ্স্যসি, তদ্ গৃহীৎৱা তৱ মম চ কৃতে তেভ্যো দেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တထာပိ ယထာသ္မာဘိသ္တေၐာမန္တရာယော န ဇနျတေ, တတ္ကၖတေ ဇလဓေသ္တီရံ ဂတွာ ဝဍိၑံ က္ၐိပ, တေနာဒေါ် ယော မီန ဥတ္ထာသျတိ, တံ ဃၖတွာ တန္မုခေ မောစိတေ တောလကဲကံ ရူပျံ ပြာပ္သျသိ, တဒ် ဂၖဟီတွာ တဝ မမ စ ကၖတေ တေဘျော ဒေဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:27
27 अन्तरसन्दर्भाः  

kintu yo jano mayi kR^itavishvAsAnAmeteShAM kShudraprANinAm ekasyApi vidhniM janayati, kaNThabaddhapeShaNIkasya tasya sAgarAgAdhajale majjanaM shreyaH|


tasmAt tava karashcharaNo vA yadi tvAM bAdhate, tarhi taM ChittvA nikShipa, dvikarasya dvipadasya vA tavAnaptavahnau nikShepAt, kha njasya vA Chinnahastasya tava jIvane pravesho varaM|


tasmAt tava dakShiNaM netraM yadi tvAM bAdhate, tarhi tannetram utpATya dUre nikShipa, yasmAt tava sarvvavapuSho narake nikShepAt tavaikA Ngasya nAsho varaM|


yadvA tava dakShiNaH karo yadi tvAM bAdhate, tarhi taM karaM ChittvA dUre nikShipa, yataH sarvvavapuSho narake nikShepAt ekA Ngasya nAsho varaM|


kintu yadi kashchin mayi vishvAsinAmeShAM kShudraprANinAm ekasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapeShaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|


eteShAM kShudraprANinAm ekasyApi vighnajananAt kaNThabaddhapeShaNIkasya tasya sAgarAgAdhajale majjanaM bhadraM|


kintu yIshuH shiShyANAm itthaM vivAdaM svachitte vij nAya kathitavAn idaM vAkyaM kiM yuShmAkaM vighnaM janayati?


tava mAMsabhakShaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighno vA chA nchalyaM vA jAyate tarhi tadbhojanapAnayostyAgo bhadraH|


ato hetoH pishitAshanaM yadi mama bhrAtu rvighnasvarUpaM bhavet tarhyahaM yat svabhrAtu rvighnajanako na bhaveyaM tadarthaM yAvajjIvanaM pishitaM na bhokShye|


ato yuShmAkaM yA kShamatA sA durbbalAnAm unmAthasvarUpA yanna bhavet tadarthaM sAvadhAnA bhavata|


asmAkaM paricharyyA yanniShkala NkA bhavet tadarthaM vayaM kutrApi vighnaM na janayAmaH,


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्