Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 kintu tR^itIye.ahi्na ma utthApiShyate, tena te bhR^ishaM duHkhitA babhUvaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु तृतीयेऽहि्न म उत्थापिष्यते, तेन ते भृशं दुःखिता बभूवः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু তৃতীযেঽহি्ন ম উত্থাপিষ্যতে, তেন তে ভৃশং দুঃখিতা বভূৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু তৃতীযেঽহি्ন ম উত্থাপিষ্যতে, তেন তে ভৃশং দুঃখিতা বভূৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု တၖတီယေ'ဟိ्န မ ဥတ္ထာပိၐျတေ, တေန တေ ဘၖၑံ ဒုးခိတာ ဗဘူဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu tRtIyE'hi्na ma utthApiSyatE, tEna tE bhRzaM duHkhitA babhUvaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:23
18 अन्तरसन्दर्भाः  

anya ncha yirUshAlamnagaraM gatvA prAchInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyashcha bahuduHkhabhogastai rhatatvaM tR^itIyadine punarutthAna ncha mamAvashyakam etAH kathA yIshustatkAlamArabhya shiShyAn j nApayitum ArabdhavAn|


tataH param adreravarohaNakAle yIshustAn ityAdidesha, manujasutasya mR^itAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuShmAbhiretaddarshanaM kasmaichidapi na kathayitavyaM|


te cha taM hantumAj nApya tiraskR^itya vetreNa praharttuM krushe dhAtayitu nchAnyadeshIyAnAM kareShu samarpayiShyanti, kintu sa tR^itIyadivase shmashAnAd utthApiShyate|


he mahechCha sa pratArako jIvana akathayat, dinatrayAt paraM shmashAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


manuShyaputreNAvashyaM bahavo yAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sa ninditaH san ghAtayiShyate tR^itIyadine utthAsyati cha, yIshuH shiShyAnupadeShTumArabhya kathAmimAM spaShTamAchaShTa|


anantaraM sa tatsthAnAditvA gAlIlmadhyena yayau, kintu tat kopi jAnIyAditi sa naichChat|


kintu mayoktAbhirAbhiH kathAbhi ryUShmAkam antaHkaraNAni duHkhena pUrNAnyabhavan|


tato yIshustAnavochad yuShmAbhire tasmin mandire nAshite dinatrayamadhye.ahaM tad utthApayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्