Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 yIshunA te proktAH, yuShmAkamapratyayAt;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যীশুনা তে প্ৰোক্তাঃ, যুষ্মাকমপ্ৰত্যযাৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যীশুনা তে প্রোক্তাঃ, যুষ্মাকমপ্রত্যযাৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယီၑုနာ တေ ပြောက္တား, ယုၐ္မာကမပြတျယာတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yIzunA tE prOktAH, yuSmAkamapratyayAt;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:20
19 अन्तरसन्दर्भाः  

anantaraM soparAmekAM dR^iShTAntakathAmutthApya tebhyaH kathitavAn kashchinmanujaH sarShapabIjamekaM nItvA svakShetra uvApa|


tataH tenAdiShTaH pitarastaraNito.avaruhya yIsheाrantikaM prAptuM toyopari vavrAja|


tadA yIshuH kathitavAn re avishvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuShmAkaM sannidhau sthAsyAmi? katikAlAn vA yuShmAn sahiShye? tamatra mamAntikamAnayata|


tataH shiShyA guptaM yIshumupAgatya babhAShire, kuto vayaM taM bhUtaM tyAjayituM na shaktAH?


tataH param adreravarohaNakAle yIshustAn ityAdidesha, manujasutasya mR^itAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuShmAbhiretaddarshanaM kasmaichidapi na kathayitavyaM|


tato yIshustAnuvAcha, yuShmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kevaloDumvarapAdapaM pratItthaM karttuM shakShyatha, tanna, tvaM chalitvA sAgare pateti vAkyaM yuShmAbhirasmina shaile proktepi tadaiva tad ghaTiShyate|


tadA sa tAn uktavAn, he alpavishvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgara ncha tarjayAmAsa, tato nirvvAtamabhavat|


yuShmAnahaM yathArthaM vadAmi kopi yadyetadgiriM vadati, tvamutthAya gatvA jaladhau pata, proktamidaM vAkyamavashyaM ghaTiShyate, manasA kimapi na sandihya chedidaM vishvaset tarhi tasya vAkyAnusAreNa tad ghaTiShyate|


tat sarShapaikena tulyaM yato mR^idi vapanakAle sarShapabIjaM sarvvapR^ithivIsthabIjAt kShudraM


tadA yIshustamavadat yadi pratyetuM shaknoShi tarhi pratyayine janAya sarvvaM sAdhyam|


prabhuruvAcha, yadi yuShmAkaM sarShapaikapramANo vishvAsosti tarhi tvaM samUlamutpATito bhUtvA samudre ropito bhava kathAyAm etasyAm etaduDumbarAya kathitAyAM sa yuShmAkamAj nAvaho bhaviShyati|


sa uktavAn, yan mAnuSheNAshakyaM tad IshvareNa shakyaM|


tadA yIshuravAdIt, yadi vishvasiShi tarhIshvarasya mahimaprakAshaM drakShyasi kathAmimAM kiM tubhyaM nAkathayaM?


anyasmai tenaivAtmanA vishvAsaH, anyasmai tenaivAtmanA svAsthyadAnashaktiH,


apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


ataste tat sthAnaM praveShTum avishvAsAt nAshaknuvan iti vayaM vIkShAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्