Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tena tadAsyaM tejasvi, tadAbharaNam Alokavat pANDaramabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেন তদাস্যং তেজস্ৱি, তদাভৰণম্ আলোকৱৎ পাণ্ডৰমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেন তদাস্যং তেজস্ৱি, তদাভরণম্ আলোকৱৎ পাণ্ডরমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေန တဒါသျံ တေဇသွိ, တဒါဘရဏမ် အာလောကဝတ် ပါဏ္ဍရမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavat pANParamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:2
17 अन्तरसन्दर्भाः  

anantaraM ShaDdinebhyaH paraM yIshuH pitaraM yAkUbaM tatsahajaM yohana ncha gR^ihlan uchchAdre rviviktasthAnam Agatya teShAM samakShaM rUpamanyat dadhAra|


anyachcha tena sAkaM saMlapantau mUsA eliyashcha tebhyo darshanaM dadatuH|


tadvadanaM vidyudvat tejomayaM vasanaM himashubhra ncha|


tatastasya paridheyam IdR^isham ujjvalahimapANaDaraM jAtaM yad jagati kopi rajako na tAdR^ik pANaDaraM karttAM shaknoti|


atha tasya prArthanakAle tasya mukhAkR^itiranyarUpA jAtA, tadIyaM vastramujjvalashuklaM jAtaM|


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate|


anantaraM svargAd avarohan apara eko mahAbalo dUto mayA dR^iShTaH, sa parihitameghastasya shirashcha meghadhanuShA bhUShitaM mukhamaNDala ncha sUryyatulyaM charaNau cha vahnistambhasamau|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्