Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 yIshustAnavAdIt, yUyaM phirUshinAM sidUkinA ncha kiNvaM prati sAvadhAnAH satarkAshcha bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যীশুস্তানৱাদীৎ, যূযং ফিৰূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্ৰতি সাৱধানাঃ সতৰ্কাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যীশুস্তানৱাদীৎ, যূযং ফিরূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্রতি সাৱধানাঃ সতর্কাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယီၑုသ္တာနဝါဒီတ်, ယူယံ ဖိရူၑိနာံ သိဒူကိနာဉ္စ ကိဏွံ ပြတိ သာဝဓာနား သတရ္ကာၑ္စ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAH satarkAzca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:6
15 अन्तरसन्दर्भाः  

tadAnIM phirUshinaH sidUkinashchAgatya taM parIkShituM nabhamIyaM ki nchana lakShma darshayituM tasmai nivedayAmAsuH|


tasmAt phirUshinAM sidUkinA ncha kiNvaM prati sAvadhAnAstiShThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, etad yUyaM kuto na budhyadhve?


tadAnIM pUpakiNvaM prati sAvadhAnAstiShThateti noktvA phirUshinAM sidUkinA ncha upadeshaM prati sAvadhAnAstiShThateti kathitavAn, iti tairabodhi|


anantaramanyapAragamanakAle tasya shiShyAH pUpamAnetuM vismR^itavantaH|


tena te parasparaM vivichya kathayitumArebhire, vayaM pUpAnAnetuM vismR^itavanta etatkAraNAd iti kathayati|


aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?


tadAnIM yIshustAn AdiShTavAn phirUshinAM herodashcha kiNvaM prati satarkAH sAvadhAnAshcha bhavata|


tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko .anyeShAmupari patitum upachakrame; tadA yIshuH shiShyAn babhAShe, yUyaM phirUshinAM kiNvarUpakApaTye visheSheNa sAvadhAnAstiShThata|


anantaraM sa lokAnavadat lobhe sAvadhAnAH satarkAshcha tiShThata, yato bahusampattiprAptyA manuShyasyAyu rna bhavati|


tadA shiShyAH parasparaM praShTum Arambhanta, kimasmai kopi kimapi bhakShyamAnIya dattavAn?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्