Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 etatkAlasya duShTo vyabhichArI cha vaMsho lakShma gaveShayati, kintu yUnaso bhaviShyadvAdino lakShma vinAnyat kimapi lakShma tAn na darshayiyyate| tadAnIM sa tAn vihAya pratasthe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতৎকালস্য দুষ্টো ৱ্যভিচাৰী চ ৱংশো লক্ষ্ম গৱেষযতি, কিন্তু যূনসো ভৱিষ্যদ্ৱাদিনো লক্ষ্ম ৱিনান্যৎ কিমপি লক্ষ্ম তান্ ন দৰ্শযিয্যতে| তদানীং স তান্ ৱিহায প্ৰতস্থে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতৎকালস্য দুষ্টো ৱ্যভিচারী চ ৱংশো লক্ষ্ম গৱেষযতি, কিন্তু যূনসো ভৱিষ্যদ্ৱাদিনো লক্ষ্ম ৱিনান্যৎ কিমপি লক্ষ্ম তান্ ন দর্শযিয্যতে| তদানীং স তান্ ৱিহায প্রতস্থে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတတ္ကာလသျ ဒုၐ္ဋော ဝျဘိစာရီ စ ဝံၑော လက္ၐ္မ ဂဝေၐယတိ, ကိန္တု ယူနသော ဘဝိၐျဒွါဒိနော လက္ၐ္မ ဝိနာနျတ် ကိမပိ လက္ၐ္မ တာန် န ဒရ္ၑယိယျတေ၊ တဒါနီံ သ တာန် ဝိဟာယ ပြတသ္ထေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:4
15 अन्तरसन्दर्भाः  

te tiShThantu, te andhamanujAnAm andhamArgadarshakA eva; yadyandho.andhaM panthAnaM darshayati, tarhyubhau gartte patataH|


anantaramanyapAragamanakAle tasya shiShyAH pUpamAnetuM vismR^itavantaH|


tadA so.antardIrghaM nishvasyAkathayat, ete vidyamAnanarAH kutashchinhaM mR^igayante? yuShmAnahaM yathArthaM bravImi lokAnetAn kimapi chihnaM na darshayiShyate|


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


kintu te .atIva virodhaM vidhAya pAShaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuShmAkaM shoNitapAtAparAdho yuShmAn pratyeva bhavatu, tenAhaM niraparAdho .adyArabhya bhinnadeshIyAnAM samIpaM yAmi|


etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakShata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्