Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 ato.ahaM tvAM vadAmi, tvaM pitaraH (prastaraH) aha ncha tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na shakShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতোঽহং ৎৱাং ৱদামি, ৎৱং পিতৰঃ (প্ৰস্তৰঃ) অহঞ্চ তস্য প্ৰস্তৰস্যোপৰি স্ৱমণ্ডলীং নিৰ্ম্মাস্যামি, তেন নিৰযো বলাৎ তাং পৰাজেতুং ন শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতোঽহং ৎৱাং ৱদামি, ৎৱং পিতরঃ (প্রস্তরঃ) অহঞ্চ তস্য প্রস্তরস্যোপরি স্ৱমণ্ডলীং নির্ম্মাস্যামি, তেন নিরযো বলাৎ তাং পরাজেতুং ন শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတော'ဟံ တွာံ ဝဒါမိ, တွံ ပိတရး (ပြသ္တရး) အဟဉ္စ တသျ ပြသ္တရသျောပရိ သွမဏ္ဍလီံ နိရ္မ္မာသျာမိ, တေန နိရယော ဗလာတ် တာံ ပရာဇေတုံ န ၑက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:18
42 अन्तरसन्दर्भाः  

teShAM dvAdashapreShyANAM nAmAnyetAni| prathamaM shimon yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putro yAkUb


apara ncha bata kapharnAhUm, tvaM svargaM yAvadunnatosi, kintu narake nikShepsyase, yasmAt tvayi yAnyAshcharyyANi karmmaNyakAriShata, yadi tAni sidomnagara akAriShyanta, tarhi tadadya yAvadasthAsyat|


tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajj nApaya, kintu yadi samAjasyApi vAkyaM na mAnyate,tarhi sa tava samIpe devapUjaka_iva chaNDAla_iva cha bhaviShyati|


tataH paraM yIshu rgAlIlo jaladhestaTena gachChan gachChan Andriyastasya bhrAtA shimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kShipantau dadarsha, yatastau mInadhAriNAvAstAm|


yaH kashchit mamaitAH kathAH shrutvA pAlayati, sa pAShANopari gR^ihanirmmAtrA j nAninA saha mayopamIyate|


pashchAt sa taM yishoH samIpam Anayat| tadA yIshustaM dR^iShTvAvadat tvaM yUnasaH putraH shimon kintu tvannAmadheyaM kaiphAH vA pitaraH arthAt prastaro bhaviShyati|


parameshvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


tasya hatyAkaraNaM shaulopi samamanyata| tasmin samaye yirUshAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve.apare yihUdAshomiroNadeshayo rnAnAsthAne vikIrNAH santo gatAH|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


yata Ishvarasya nAnArUpaM j nAnaM yat sAmprataM samityA svarge prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTe prakAshyate tadarthaM sa yIshunA khrIShTena sarvvANi sR^iShTavAn|


etannigUDhavAkyaM gurutaraM mayA cha khrIShTasamitI adhi tad uchyate|


sa eva samitirUpAyAstano rmUrddhA ki ncha sarvvaviShaye sa yad agriyo bhavet tadarthaM sa eva mR^itAnAM madhyAt prathamata utthito.agrashcha|


yadi vA vilambeya tarhIshvarasya gR^ihe .arthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amareshvarasya samitau tvayA kIdR^isha AchAraH karttavyastat j nAtuM shakShyate|


yata AtmaparivArAn shAsituM yo na shaknoti teneshvarasya samitestattvAvadhAraNaM kathaM kAriShyate?


ataeva nishchalarAjyaprAptairasmAbhiH so.anugraha Alambitavyo yena vayaM sAdaraM sabhaya ncha tuShTijanakarUpeNeshvaraM sevituM shaknuyAma|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


nagaryyAH prAchIrasya dvAdasha mUlAni santi tatra meShAshAvAkasya dvAdashapreritAnAM dvAdasha nAmAni likhitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्