Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tadAnIM te kathitavantaH, kechid vadanti tvaM majjayitA yohan, kechidvadanti, tvam eliyaH, kechichcha vadanti, tvaM yirimiyo vA kashchid bhaviShyadvAdIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদানীং তে কথিতৱন্তঃ, কেচিদ্ ৱদন্তি ৎৱং মজ্জযিতা যোহন্, কেচিদ্ৱদন্তি, ৎৱম্ এলিযঃ, কেচিচ্চ ৱদন্তি, ৎৱং যিৰিমিযো ৱা কশ্চিদ্ ভৱিষ্যদ্ৱাদীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদানীং তে কথিতৱন্তঃ, কেচিদ্ ৱদন্তি ৎৱং মজ্জযিতা যোহন্, কেচিদ্ৱদন্তি, ৎৱম্ এলিযঃ, কেচিচ্চ ৱদন্তি, ৎৱং যিরিমিযো ৱা কশ্চিদ্ ভৱিষ্যদ্ৱাদীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါနီံ တေ ကထိတဝန္တး, ကေစိဒ် ဝဒန္တိ တွံ မဇ္ဇယိတာ ယောဟန်, ကေစိဒွဒန္တိ, တွမ် ဧလိယး, ကေစိစ္စ ဝဒန္တိ, တွံ ယိရိမိယော ဝါ ကၑ္စိဒ် ဘဝိၐျဒွါဒီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadAnIM tE kathitavantaH, kEcid vadanti tvaM majjayitA yOhan, kEcidvadanti, tvam EliyaH, kEcicca vadanti, tvaM yirimiyO vA kazcid bhaviSyadvAdIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:14
14 अन्तरसन्दर्भाः  

eSha majjayitA yohan, pramitebhayastasyotthAnAt tenetthamadbhutaM karmma prakAshyate|


pashchAt sa tAn paprachCha, yUyaM mAM kaM vadatha? tataH shimon pitara uvAcha,


tadA shiShyAstaM paprachChuH, prathamam eliya AyAsyatIti kuta upAdhyAyairuchyate?


tadAnoM yohnnAmA majjayitA yihUdIyadeshasya prAntaram upasthAya prachArayan kathayAmAsa,


anye.akathayan ayam eliyaH, kepi kathitavanta eSha bhaviShyadvAdI yadvA bhaviShyadvAdinAM sadR^isha ekoyam|


te pratyUchuH tvAM yohanaM majjakaM vadanti kintu kepi kepi eliyaM vadanti; apare kepi kepi bhaviShyadvAdinAm eko jana iti vadanti|


yataH kechidUchuryohan shmashAnAdudatiShThat| kechidUchuH, eliyo darshanaM dattavAn; evamanyalokA UchuH pUrvvIyaH kashchid bhaviShyadvAdI samutthitaH|


tadA te.apR^ichChan tarhi ko bhavAn? kiM eliyaH? sovadat na; tataste.apR^ichChan tarhi bhavAn sa bhaviShyadvAdI? sovadat nAhaM saH|


tato lokAnAM madhye tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kechid avochan sa uttamaH puruShaH kechid avochan na tathA varaM lokAnAM bhramaM janayati|


itthaM teShAM parasparaM bhinnavAkyatvam abhavat| pashchAt te punarapi taM pUrvvAndhaM mAnuSham aprAkShuH yo janastava chakShuShI prasanne kR^itavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavishadvAdI|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्