Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 tadAnIM phirUshinaH sidUkinashchAgatya taM parIkShituM nabhamIyaM ki nchana lakShma darshayituM tasmai nivedayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদানীং ফিৰূশিনঃ সিদূকিনশ্চাগত্য তং পৰীক্ষিতুং নভমীযং কিঞ্চন লক্ষ্ম দৰ্শযিতুং তস্মৈ নিৱেদযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদানীং ফিরূশিনঃ সিদূকিনশ্চাগত্য তং পরীক্ষিতুং নভমীযং কিঞ্চন লক্ষ্ম দর্শযিতুং তস্মৈ নিৱেদযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါနီံ ဖိရူၑိနး သိဒူကိနၑ္စာဂတျ တံ ပရီက္ၐိတုံ နဘမီယံ ကိဉ္စန လက္ၐ္မ ဒရ္ၑယိတုံ တသ္မဲ နိဝေဒယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadAnIM phirUzinaH sidUkinazcAgatya taM parIkSituM nabhamIyaM kinjcana lakSma darzayituM tasmai nivEdayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:1
33 अन्तरसन्दर्भाः  

tadA phirUshino bahirbhUya kathaM taM haniShyAma iti kumantraNAM tatprAtikUlyena chakruH|


aparaM yirUshAlamnagarIyAH katipayA adhyApakAH phirUshinashcha yIshoH samIpamAgatya kathayAmAsuH,


yIshustAnavAdIt, yUyaM phirUshinAM sidUkinA ncha kiNvaM prati sAvadhAnAH satarkAshcha bhavata|


tadanantaraM phirUshinastatsamIpamAgatya pArIkShituM taM paprachChuH, kasmAdapi kAraNAt nareNa svajAyA parityAjyA na vA?


anantaraM phirUshinaH pragatya yathA saMlApena tam unmAthe pAtayeyustathA mantrayitvA


tato yIshusteShAM khalatAM vij nAya kathitavAn, re kapaTinaH yuyaM kuto mAM parikShadhve?


tasminnahani sidUkino.arthAt shmashAnAt notthAsyantIti vAkyaM ye vadanti, te yIsheाrantikam Agatya paprachChuH,


tadanantaraM nistArotsavasyAyojanadinAt pare.ahani pradhAnayAjakAH phirUshinashcha militvA pIlAtamupAgatyAkathayan,


aparaM yuShmAn ahaM vadAmi, adhyApakaphirUshimAnavAnAM dharmmAnuShThAnAt yuShmAkaM dharmmAnuShThAne nottame jAte yUyam IshvarIyarAjyaM praveShTuM na shakShyatha|


phirUshinastad dR^iShTvA tasya shiShyAn babhAShire, yuShmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluShibhishcha sAkaM bhuMkte?


tadA phirUshinastatsamIpam etya taM parIkShituM paprachChaH svajAyA manujAnAM tyajyA na veti?


kintu sa teShAM kapaTaM j nAtvA jagAda, kuto mAM parIkShadhve? ekaM mudrApAdaM samAnIya mAM darshayata|


atha mR^itAnAmutthAnaM ye na manyante te sidUkino yIshoH samIpamAgatya taM paprachChuH;


anantaram eko vyavasthApaka utthAya taM parIkShituM paprachCha, he upadeshaka anantAyuShaH prAptaye mayA kiM karaNIyaM?


taM parIkShituM kechid AkAshIyam ekaM chihnaM darshayituM taM prArthayA nchakrire|


sa teShAM va nchanaM j nAtvAvadat kuto mAM parIkShadhve? mAM mudrAmekaM darshayata|


apara ncha shmashAnAdutthAnAna NgIkAriNAM sidUkinAM kiyanto janA Agatya taM paprachChuH,


te tamapavadituM parIkShAbhiprAyeNa vAkyamidam apR^ichChan kintu sa prahvIbhUya bhUmAva NgalyA lekhitum Arabhata|


yasmin samaye pitarayohanau lokAn upadishatastasmin samaye yAjakA mandirasya senApatayaH sidUkIgaNashcha


anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteShAM sahacharAshcha


yihUdIyalokA lakShaNAni didR^ikShanti bhinnadeshIyalokAstu vidyAM mR^igayante,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्