Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tadAnIM shiShyA Agatya tasmai kathayA nchakruH, etAM kathAM shrutvA phirUshino vyarajyanta, tat kiM bhavatA j nAyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদানীং শিষ্যা আগত্য তস্মৈ কথযাঞ্চক্ৰুঃ, এতাং কথাং শ্ৰুৎৱা ফিৰূশিনো ৱ্যৰজ্যন্ত, তৎ কিং ভৱতা জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদানীং শিষ্যা আগত্য তস্মৈ কথযাঞ্চক্রুঃ, এতাং কথাং শ্রুৎৱা ফিরূশিনো ৱ্যরজ্যন্ত, তৎ কিং ভৱতা জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါနီံ ၑိၐျာ အာဂတျ တသ္မဲ ကထယာဉ္စကြုး, ဧတာံ ကထာံ ၑြုတွာ ဖိရူၑိနော ဝျရဇျန္တ, တတ် ကိံ ဘဝတာ ဇ္ဉာယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadAnIM ziSyA Agatya tasmai kathayAnjcakruH, EtAM kathAM zrutvA phirUzinO vyarajyanta, tat kiM bhavatA jnjAyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:12
9 अन्तरसन्दर्भाः  

yanmukhaM pravishati, tat manujam amedhyaM na karoti, kintu yadAsyAt nirgachChati, tadeva mAnuShamamedhyI karotI|


sa pratyavadat, mama svargasthaH pitA yaM ka nchida NkuraM nAropayat, sa utpAvdyate|


tathApi yathAsmAbhisteShAmantarAyo na janyate, tatkR^ite jaladhestIraM gatvA vaDishaM kShipa, tenAdau yo mIna utthAsyati, taM ghR^itvA tanmukhe mochite tolakaikaM rUpyaM prApsyasi, tad gR^ihItvA tava mama cha kR^ite tebhyo dehi|


asmAkaM paricharyyA yanniShkala NkA bhavet tadarthaM vayaM kutrApi vighnaM na janayAmaH,


ataH prakR^ite susaMvAde yuShmAkam adhikAro yat tiShThet tadarthaM vayaM daNDaikamapi yAvad Aj nAgrahaNena teShAM vashyA nAbhavAma|


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्