Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yanmukhaM pravishati, tat manujam amedhyaM na karoti, kintu yadAsyAt nirgachChati, tadeva mAnuShamamedhyI karotI|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যন্মুখং প্ৰৱিশতি, তৎ মনুজম্ অমেধ্যং ন কৰোতি, কিন্তু যদাস্যাৎ নিৰ্গচ্ছতি, তদেৱ মানুষমমেধ্যী কৰোতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যন্মুখং প্রৱিশতি, তৎ মনুজম্ অমেধ্যং ন করোতি, কিন্তু যদাস্যাৎ নির্গচ্ছতি, তদেৱ মানুষমমেধ্যী করোতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယန္မုခံ ပြဝိၑတိ, တတ် မနုဇမ် အမေဓျံ န ကရောတိ, ကိန္တု ယဒါသျာတ် နိရ္ဂစ္ဆတိ, တဒေဝ မာနုၐမမေဓျီ ကရောတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:11
26 अन्तरसन्दर्भाः  

tato yIshu rlokAn AhUya proktavAn, yUyaM shrutvA budhyadhbaM|


tadAnIM shiShyA Agatya tasmai kathayA nchakruH, etAM kathAM shrutvA phirUshino vyarajyanta, tat kiM bhavatA j nAyate?


bAhyAdantaraM pravishya naramamedhyaM karttAM shaknoti IdR^ishaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|


kimapi vastu svabhAvato nAshuchi bhavatItyahaM jAne tathA prabhunA yIshukhrIShTenApi nishchitaM jAne, kintu yo jano yad dravyam apavitraM jAnIte tasya kR^ite tad apavitram Aste|


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


bhakShyArtham Ishvarasya karmmaNo hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yo jano yad bhuktvA vighnaM labhate tadarthaM tad bhadraM nahi|


bhUtasvarUpANAM shikShAyAM bhramakAtmanAM vAkyeShu cha manAMsi niveshya dharmmAd bhraMshiShyante| tAni tu bhakShyANi vishvAsinAM svIkR^itasatyadharmmANA ncha dhanyavAdasahitAya bhogAyeshvareNa sasR^ijire|


shuchInAM kR^ite sarvvANyeva shuchIni bhavanti kintu kala NkitAnAm avishvAsinA ncha kR^ite shuchi kimapi na bhavati yatasteShAM buddhayaH saMvedAshcha kala NkitAH santi|


yUyaM nAnAvidhanUtanashikShAbhi rna parivarttadhvaM yato.anugraheNAntaHkaraNasya susthirIbhavanaM kShemaM na cha khAdyadravyaiH| yatastadAchAriNastai rnopakR^itAH|


ye cha janA bhrAntyAchArigaNAt kR^ichChreNoddhR^itAstAn ime .aparimitadarpakathA bhAShamANAH shArIrikasukhAbhilAShaiH kAmakrIDAbhishcha mohayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्