Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvameveshvarasutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তদানীং যে তৰণ্যামাসন্, ত আগত্য তং প্ৰণভ্য কথিতৱন্তঃ, যথাৰ্থস্ত্ৱমেৱেশ্ৱৰসুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তদানীং যে তরণ্যামাসন্, ত আগত্য তং প্রণভ্য কথিতৱন্তঃ, যথার্থস্ত্ৱমেৱেশ্ৱরসুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တဒါနီံ ယေ တရဏျာမာသန်, တ အာဂတျ တံ ပြဏဘျ ကထိတဝန္တး, ယထာရ္ထသ္တွမေဝေၑွရသုတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:33
27 अन्तरसन्दर्भाः  

tataH sA nArIsamAgatya taM praNamya jagAda, he prabho mAmupakuru|


etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


tato gehamadhya pravishya tasya mAtrA mariyamA sAddhaM taM shishuM nirIkShaya daNDavad bhUtvA praNemuH, aparaM sveShAM ghanasampattiM mochayitvA suvarNaM kunduruM gandharama ncha tasmai darshanIyaM dattavantaH|


kintu yIshu rmaunIbhUya tasyau| tato mahAyAjaka uktavAn, tvAm amareshvaranAmnA shapayAmi, tvamIshvarasya putro.abhiShikto bhavasi naveti vada|


sa Ishvare pratyAshAmakarot, yadIshvarastasmin santuShTastarhIdAnImeva tamavet, yataH sa uktavAn ahamIshvarasutaH|


yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|


tatra taM saMvIkShya praNemuH, kintu kechit sandigdhavantaH|


yuShmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayoH patitvA praNemuH|


tadAnIM parIkShitA tatsamIpam Agatya vyAhR^itavAn, yadi tvamIshvarAtmajo bhavestarhyAj nayA pAShANAnetAn pUpAn vidhehi|


kintu sa kimapyuttaraM na datvA maunIbhUya tasyau; tato mahAyAjakaH punarapi taM pR^iShTAvAn tvaM sachchidAnandasya tanayo .abhiShiktastratA?


ki ncha itthamuchchairAhUya prANAn tyajantaM taM dR^iShdvA tadrakShaNAya niyukto yaH senApatirAsIt sovadat naroyam Ishvaraputra iti satyam|


tadA te taM bhajamAnA mahAnandena yirUshAlamaM pratyAjagmuH|


tato bhUtA bahubhyo nirgatya chItshabdaM kR^itvA cha babhAShire tvamIshvarasya putro.abhiShiktatrAtA; kintu sobhiShiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niShiShedha|


sa yIshuM dR^iShTvaiva chIchChabdaM chakAra tasya sammukhe patitvA prochchairjagAda cha, he sarvvapradhAneshvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karomi mAM mA yAtaya|


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


sAvadat prabho yasyAvataraNApekShAsti bhavAn saevAbhiShiktta Ishvaraputra iti vishvasimi|


tataH paraM yIshuretAH kathAH kathayitvA svargaM vilokyaitat prArthayat, he pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAshayati tadarthaM tvaM nijaputrasya mahimAnaM prakAshaya|


yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam uchitaM yatoyaM svam Ishvarasya putramavadat|


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amareshvarasyAbhiShikttaputra iti vishvasya nishchitaM jAnImaH|


itthaM mArgeNa gachChantau jalAshayasya samIpa upasthitau; tadA klIbo.avAdIt pashyAtra sthAne jalamAste mama majjane kA bAdhA?


pavitrasyAtmanaH sambandhena cheshvarasya prabhAvavAn putra iti shmashAnAt tasyotthAnena pratipannaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्