Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 purA herod nijabhrAtu: philipo jAyAyA herodIyAyA anurodhAd yohanaM dhArayitvA baddhA kArAyAM sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পুৰা হেৰোদ্ নিজভ্ৰাতু: ফিলিপো জাযাযা হেৰোদীযাযা অনুৰোধাদ্ যোহনং ধাৰযিৎৱা বদ্ধা কাৰাযাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পুরা হেরোদ্ নিজভ্রাতু: ফিলিপো জাযাযা হেরোদীযাযা অনুরোধাদ্ যোহনং ধারযিৎৱা বদ্ধা কারাযাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပုရာ ဟေရောဒ် နိဇဘြာတု: ဖိလိပေါ ဇာယာယာ ဟေရောဒီယာယာ အနုရောဓာဒ် ယောဟနံ ဓာရယိတွာ ဗဒ္ဓါ ကာရာယာံ သ္ထာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:3
18 अन्तरसन्दर्भाः  

anantaraM yohan kArAyAM tiShThan khriShTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saeva kiM tvaM? vA vayamanyam apekShiShyAmahe?


kintu herodo janmAhIyamaha upasthite herodIyAyA duhitA teShAM samakShaM nR^ititvA herodamaprINyat|


tadanantaraM yohan kArAyAM babandhe, tadvArttAM nishamya yIshunA gAlIl prAsthIyata|


itthaM tasya sukhyAtishchaturdisho vyAptA tadA herod rAjA tannishamya kathitavAn, yohan majjakaH shmashAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAshante|


pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kR^itavantaM herodaM yohanavAdIt svabhAtR^ivadhU rna vivAhyA|


herodiyA tasmai yohane prakupya taM hantum aichChat kintu na shaktA,


tasmin shubhadine herodiyAyAH kanyA sametya teShAM samakShaM saMnR^itya herodastena sahopaviShTAnA ncha toShamajIjanat tatA nR^ipaH kanyAmAha sma matto yad yAchase tadeva tubhyaM dAsye|


tadAnIM yIshustAn AdiShTavAn phirUshinAM herodashcha kiNvaM prati satarkAH sAvadhAnAshcha bhavata|


apara ncha pIlAto yeShAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmishrayat teShAM gAlIlIyAnAM vR^ittAntaM katipayajanA upasthApya yIshave kathayAmAsuH|


apara ncha tasmin dine kiyantaH phirUshina Agatya yIshuM prochuH, bahirgachCha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati|


herod tasya senAgaNashcha tamavaj nAya upahAsatvena rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNot|


tataH sa gAlIlpradeshIyaherodrAjasya tadA sthitestasya samIpe yIshuM preShayAmAsa|


anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt


prabhR^itayo yA bahvyaH striyaH duShTabhUtebhyo rogebhyashcha muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|


tasmin samaye herod‌rAjo maNDalyAH kiyajjanebhyo duHkhaM dAtuM prArabhat|


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्