Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 tataH pitara ityuktavAn, he prabho, yadi bhavAneva, tarhi mAM bhavatsamIpaM yAtumAj nApayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততঃ পিতৰ ইত্যুক্তৱান্, হে প্ৰভো, যদি ভৱানেৱ, তৰ্হি মাং ভৱৎসমীপং যাতুমাজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততঃ পিতর ইত্যুক্তৱান্, হে প্রভো, যদি ভৱানেৱ, তর্হি মাং ভৱৎসমীপং যাতুমাজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတး ပိတရ ဣတျုက္တဝါန်, ဟေ ပြဘော, ယဒိ ဘဝါနေဝ, တရှိ မာံ ဘဝတ္သမီပံ ယာတုမာဇ္ဉာပယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:28
11 अन्तरसन्दर्भाः  

tadaiva yIshustAnavadat, susthirA bhavata, mA bhaiShTa, eSho.aham|


tataH tenAdiShTaH pitarastaraNito.avaruhya yIsheाrantikaM prAptuM toyopari vavrAja|


tadA pitarastaM gaditavAn, pashya, vayaM sarvvaM parityajya bhavataH pashchAdvarttino .abhavAma; vayaM kiM prApsyAmaH?


kintu sa gADhaM vyAharad yadyapi tvayA sArddhaM mama prANo yAti tathApi kathamapi tvAM nApahnoShye; sarvve.apItare tathaiva babhAShire|


tataH shimon pitaraH pratyavochat he prabho kasyAbhyarNaM gamiShyAmaH?


kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|


kintu sa niHsandehaH san vishvAsena yAchatAM yataH sandigdho mAnavo vAyunA chAlitasyotplavamAnasya cha samudratara Ngasya sadR^isho bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्