Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 tadA sa yAminyAshchaturthaprahare padbhyAM vrajan teShAmantikaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা স যামিন্যাশ্চতুৰ্থপ্ৰহৰে পদ্ভ্যাং ৱ্ৰজন্ তেষামন্তিকং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা স যামিন্যাশ্চতুর্থপ্রহরে পদ্ভ্যাং ৱ্রজন্ তেষামন্তিকং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ သ ယာမိနျာၑ္စတုရ္ထပြဟရေ ပဒ္ဘျာံ ဝြဇန် တေၐာမန္တိကံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA sa yAminyAzcaturthapraharE padbhyAM vrajan tESAmantikaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:25
11 अन्तरसन्दर्भाः  

kutra yAme stena AgamiShyatIti ched gR^ihastho j nAtum ashakShyat, tarhi jAgaritvA taM sandhiM karttitum avArayiShyat tad jAnIta|


gR^ihapatiH sAyaMkAle nishIthe vA tR^itIyayAme vA prAtaHkAle vA kadAgamiShyati tad yUyaM na jAnItha;


atha sammukhavAtavahanAt shiShyA nAvaM vAhayitvA parishrAntA iti j nAtvA sa nishAchaturthayAme sindhUpari padbhyAM vrajan teShAM samIpametya teShAmagre yAtum udyataH|


yadi dvitIye tR^itIye vA prahare samAgatya tathaiva pashyati, tarhi taeva dAsA dhanyAH|


tataste vAhayitvA dvitrAn kroshAn gatAH pashchAd yIshuM jaladherupari padbhyAM vrajantaM naukAntikam AgachChantaM vilokya trAsayuktA abhavan


sa svakareNa vistIrNamekaM kShUdragranthaM dhArayati, dakShiNacharaNena samudre vAmacharaNena cha sthale tiShThati|


aparaM samudramedinyostiShThan yo dUto mayA dR^iShTaH sa gaganaM prati svadakShiNakaramutthApya


aparaM svargAd yasya ravo mayAshrAvi sa puna rmAM sambhAShyAvadat tvaM gatvA samudramedinyostiShThato dUtasya karAt taM vistIrNaM kShudragranthaM gR^ihANa,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्