Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tato lokeShu visR^iShTeShu sa vivikte prArthayituM girimekaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ততো লোকেষু ৱিসৃষ্টেষু স ৱিৱিক্তে প্ৰাৰ্থযিতুং গিৰিমেকং গৎৱা সন্ধ্যাং যাৱৎ তত্ৰৈকাকী স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ততো লোকেষু ৱিসৃষ্টেষু স ৱিৱিক্তে প্রার্থযিতুং গিরিমেকং গৎৱা সন্ধ্যাং যাৱৎ তত্রৈকাকী স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တတော လောကေၐု ဝိသၖၐ္ဋေၐု သ ဝိဝိက္တေ ပြာရ္ထယိတုံ ဂိရိမေကံ ဂတွာ သန္ဓျာံ ယာဝတ် တတြဲကာကီ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:23
11 अन्तरसन्दर्भाः  

anantaraM yIshuH shiShyaiH sAkaM getshimAnInAmakaM sthAnaM prasthAya tebhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiShye tAvad yUyamatropavishata|


tasmAt prArthanAkAle antarAgAraM pravishya dvAraM rudvvA guptaM pashyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyatil


apara ncha so.atipratyUShe vastutastu rAtrisheShe samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayA nchakre|


tadA sa sarvvAn visR^ijya prArthayituM parvvataM gataH|


itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIshurapyAgatya majjitaH|


tataH paraM sa parvvatamAruhyeshvaramuddishya prArthayamAnaH kR^itsnAM rAtriM yApitavAn|


athaikadA nirjane shiShyaiH saha prArthanAkAle tAn paprachCha, lokA mAM kaM vadanti?


etadAkhyAnakathanAt paraM prAyeNAShTasu dineShu gateShu sa pitaraM yohanaM yAkUba ncha gR^ihItvA prArthayituM parvvatamekaM samAruroha|


kintu vayaM prArthanAyAM kathAprachArakarmmaNi cha nityapravR^ittAH sthAsyAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्