Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 apara ncha katipayabIjAni urvvarAyAM patitAni; teShAM madhye kAnichit shataguNAni kAnichit ShaShTiguNAni kAnichit triMshaguMNAni phalAni phalitavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰঞ্চ কতিপযবীজানি উৰ্ৱ্ৱৰাযাং পতিতানি; তেষাং মধ্যে কানিচিৎ শতগুণানি কানিচিৎ ষষ্টিগুণানি কানিচিৎ ত্ৰিংশগুংণানি ফলানি ফলিতৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরঞ্চ কতিপযবীজানি উর্ৱ্ৱরাযাং পতিতানি; তেষাং মধ্যে কানিচিৎ শতগুণানি কানিচিৎ ষষ্টিগুণানি কানিচিৎ ত্রিংশগুংণানি ফলানি ফলিতৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရဉ္စ ကတိပယဗီဇာနိ ဥရွွရာယာံ ပတိတာနိ; တေၐာံ မဓျေ ကာနိစိတ် ၑတဂုဏာနိ ကာနိစိတ် ၐၐ္ဋိဂုဏာနိ ကာနိစိတ် တြိံၑဂုံဏာနိ ဖလာနိ ဖလိတဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparanjca katipayabIjAni urvvarAyAM patitAni; tESAM madhyE kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:8
11 अन्तरसन्दर्भाः  

aparam urvvarAyAM bIjAnyuptAni tadartha eShaH; ye tAM kathAM shrutvA vudhyante, te phalitAH santaH kechit shataguNAni kechita ShaShTiguNAni kechichcha triMshadguNAni phalAni janayanti|


aparaM katipayabIjeShu kaNTakAnAM madhye patiteShu kaNTakAnyedhitvA tAni jagrasuH|


ye janA vAkyaM shrutvA gR^ihlanti teShAM kasya vA triMshadguNAni kasya vA ShaShTiguNAni kasya vA shataguNAni phalAni bhavanti taeva uptabIjorvvarabhUmisvarUpAH|


tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvR^idvya phalAnyutpAditAni kiyanti bIjAni triMshadguNAni kiyanti ShaShTiguNAni kiyanti shataguNAni phalAni phalitavanti|


kintu ye shrutvA saralaiH shuddhaishchAntaHkaraNaiH kathAM gR^ihlanti dhairyyam avalambya phalAnyutpAdayanti cha ta evottamamR^itsvarUpAH|


tadanyAni katipayabIjAni cha bhUmyAmuttamAyAM petustatastAnya NkurayitvA shataguNAni phalAni pheluH| sa imA kathAM kathayitvA prochchaiH provAcha, yasya shrotuM shrotre staH sa shR^iNotu|


yadi yUyaM prachUraphalavanto bhavatha tarhi tadvArA mama pitu rmahimA prakAshiShyate tathA yUyaM mama shiShyA iti parikShAyiShyadhve|


yato mayi, arthato mama sharIre, kimapyuttamaM na vasati, etad ahaM jAnAmi; mamechChukatAyAM tiShThantyAmapyaham uttamakarmmasAdhane samartho na bhavAmi|


khrIShTasya dinaM yAvad yuShmAkaM sAralyaM nirvighnatva ncha bhavatu, Ishvarasya gauravAya prashaMsAyai cha yIshunA khrIShTena puNyaphalAnAM pUrNatA yuShmabhyaM dIyatAm iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्