Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:57 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

57 tato yIshunA nigaditaM svadeshIyajanAnAM madhyaM vinA bhaviShyadvAdI kutrApyanyatra nAsammAnyo bhavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

57 ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্ৰাপ্যন্যত্ৰ নাসম্মান্যো ভৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্রাপ্যন্যত্র নাসম্মান্যো ভৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 တတော ယီၑုနာ နိဂဒိတံ သွဒေၑီယဇနာနာံ မဓျံ ဝိနာ ဘဝိၐျဒွါဒီ ကုတြာပျနျတြ နာသမ္မာနျော ဘဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:57
19 अन्तरसन्दर्भाः  

teShAmavishvAsahetoH sa tatra sthAne bahvAshcharyyakarmmANi na kR^itavAn|


anantaraM sa tatsthAnAt prasthAya svapradeshamAgataH shiShyAshcha tatpashchAd gatAH|


itthaM tasya sukhyAtishchaturdisho vyAptA tadA herod rAjA tannishamya kathitavAn, yohan majjakaH shmashAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAshante|


kimayaM mariyamaH putrastaj nA no? kimayaM yAkUb-yosi-yihudA-shimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|


tadA yIshustebhyo.akathayat svadeshaM svakuTumbAn svaparijanAMshcha vinA kutrApi bhaviShyadvAdI asatkR^ito na bhavati|


punaH sovAdId yuShmAnahaM yathArthaM vadAmi, kopi bhaviShyadvAdI svadeshe satkAraM na prApnoti|


etAni yAni pashyathaH shR^iNuthashcha tAni yohanaM j nApayatam|


tathApi divasadvayAt paraM sa tasmAt sthAnAd gAlIlaM gatavAn|


yUShaphaH putro yIshu ryasya mAtApitarau vayaM jAnIma eSha kiM saeva na? tarhi svargAd avAroham iti vAkyaM kathaM vaktti?


kintu yIshuH shiShyANAm itthaM vivAdaM svachitte vij nAya kathitavAn idaM vAkyaM kiM yuShmAkaM vighnaM janayati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्