Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:48 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

48 tasmin AnAye pUrNe janA yathA rodhasyuttolya samupavishya prashastamInAn saMgrahya bhAjaneShu nidadhate, kutsitAn nikShipanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তস্মিন্ আনাযে পূৰ্ণে জনা যথা ৰোধস্যুত্তোল্য সমুপৱিশ্য প্ৰশস্তমীনান্ সংগ্ৰহ্য ভাজনেষু নিদধতে, কুৎসিতান্ নিক্ষিপন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তস্মিন্ আনাযে পূর্ণে জনা যথা রোধস্যুত্তোল্য সমুপৱিশ্য প্রশস্তমীনান্ সংগ্রহ্য ভাজনেষু নিদধতে, কুৎসিতান্ নিক্ষিপন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တသ္မိန် အာနာယေ ပူရ္ဏေ ဇနာ ယထာ ရောဓသျုတ္တောလျ သမုပဝိၑျ ပြၑသ္တမီနာန် သံဂြဟျ ဘာဇနေၐု နိဒဓတေ, ကုတ္သိတာန် နိက္ၐိပန္တိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tasmin AnAyE pUrNE janA yathA rOdhasyuttOlya samupavizya prazastamInAn saMgrahya bhAjanESu nidadhatE, kutsitAn nikSipanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:48
6 अन्तरसन्दर्भाः  

ataH shsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pashchAt karttanakAle karttakAn vakShyAmi, yUyamAdau vanyayavasAni saMgR^ihya dAhayituM vITikA badvvA sthApayata; kintu sarvve godhUmA yuShmAbhi rbhANDAgAraM nItvA sthApyantAm|


punashcha samudro nikShiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|


tathaiva jagataH sheShe bhaviShyati, phalataH svargIyadUtA Agatya puNyavajjanAnAM madhyAt pApinaH pR^ithak kR^itvA vahnikuNDe nikShepsyanti,


tasya kAre sUrpa Aste, sa svIyashasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgR^ihya bhANDAgAre sthApayiShyati, kiMntu sarvvANi vuShANyanirvvANavahninA dAhayiShyati|


tataH paraM yIshu rgAlIlo jaladhestaTena gachChan gachChan Andriyastasya bhrAtA shimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kShipantau dadarsha, yatastau mInadhAriNAvAstAm|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्