Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:44 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

44 apara ncha kShetramadhye nidhiM pashyan yo gopayati, tataH paraM sAnando gatvA svIyasarvvasvaM vikrIya ttakShetraM krINAti, sa iva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 অপৰঞ্চ ক্ষেত্ৰমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পৰং সানন্দো গৎৱা স্ৱীযসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয ত্তক্ষেত্ৰং ক্ৰীণাতি, স ইৱ স্ৱৰ্গৰাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 অপরঞ্চ ক্ষেত্রমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পরং সানন্দো গৎৱা স্ৱীযসর্ৱ্ৱস্ৱং ৱিক্রীয ত্তক্ষেত্রং ক্রীণাতি, স ইৱ স্ৱর্গরাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 အပရဉ္စ က္ၐေတြမဓျေ နိဓိံ ပၑျန် ယော ဂေါပယတိ, တတး ပရံ သာနန္ဒော ဂတွာ သွီယသရွွသွံ ဝိကြီယ တ္တက္ၐေတြံ ကြီဏာတိ, သ ဣဝ သွရ္ဂရာဇျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataH paraM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti, sa iva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:44
29 अन्तरसन्दर्भाः  

anantaraM soparAmekAM dR^iShTAntakathAmupasthApya tebhyaH kathayAmAsa; svargIyarAjyaM tAdR^ishena kenachid gR^ihasthenopamIyate, yena svIyakShetre prashastabIjAnyaupyanta|


mahArghAM muktAM vilokya nijasarvvasvaM vikrIya tAM krINAti, sa iva svargarAjyaM|


punashcha samudro nikShiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|


tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|


tadA pitarastaM gaditavAn, pashya, vayaM sarvvaM parityajya bhavataH pashchAdvarttino .abhavAma; vayaM kiM prApsyAmaH?


anyachcha yaH kashchit mama nAmakAraNAt gR^ihaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa teShAM shataguNaM lapsyate, anantAyumo.adhikAritva ncha prApsyati|


yasmAt yatra sthAne yuShmAMka dhanaM tatraiva khAne yuShmAkaM manAMsi|


tadvad yuShmAkaM madhye yaH kashchin madarthaM sarvvasvaM hAtuM na shaknoti sa mama shiShyo bhavituM na shakShyati|


yIshuravadad ahameva jIvanarUpaM bhakShyaM yo jano mama sannidhim AgachChati sa jAtu kShudhArtto na bhaviShyati, tathA yo jano mAM pratyeti sa jAtu tR^iShArtto na bhaviShyati|


apara ncha vayaM yat sahiShNutAsAntvanayo rjanakena shAstreNa pratyAshAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavachanAnyasmAkam upadeshArthameva lilikhire|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAsheta tadarthaM paridhAnAya mattaH shubhravAsAMsi krINIhi yachcha tava dR^iShTiH prasannA bhavet tadarthaM chakShurlepanAyA njanaM mattaH krINIhIti mama mantraNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्