Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 sarvvAn manujAn visR^ijya yIshau gR^ihaM praviShTe tachChiShyA Agatya yIshave kathitavantaH, kShetrasya vanyayavasIyadR^iShTAntakathAm bhavAna asmAn spaShTIkR^itya vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 সৰ্ৱ্ৱান্ মনুজান্ ৱিসৃজ্য যীশৌ গৃহং প্ৰৱিষ্টে তচ্ছিষ্যা আগত্য যীশৱে কথিতৱন্তঃ, ক্ষেত্ৰস্য ৱন্যযৱসীযদৃষ্টান্তকথাম্ ভৱান অস্মান্ স্পষ্টীকৃত্য ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 সর্ৱ্ৱান্ মনুজান্ ৱিসৃজ্য যীশৌ গৃহং প্রৱিষ্টে তচ্ছিষ্যা আগত্য যীশৱে কথিতৱন্তঃ, ক্ষেত্রস্য ৱন্যযৱসীযদৃষ্টান্তকথাম্ ভৱান অস্মান্ স্পষ্টীকৃত্য ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 သရွွာန် မနုဇာန် ဝိသၖဇျ ယီၑော် ဂၖဟံ ပြဝိၐ္ဋေ တစ္ဆိၐျာ အာဂတျ ယီၑဝေ ကထိတဝန္တး, က္ၐေတြသျ ဝနျယဝသီယဒၖၐ္ဋာန္တကထာမ် ဘဝါန အသ္မာန် သ္ပၐ္ဋီကၖတျ ဝဒတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:36
13 अन्तरसन्दर्भाः  

apara ncha tasmin dine yIshuH sadmano gatvA saritpate rodhasi samupavivesha|


tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuShmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


kintu kShaNadAyAM sakalalokeShu supteShu tasya ripurAgatya teShAM godhUmabIjAnAM madhye vanyayavamabIjAnyuptvA vavrAja|


tadanantaraM yIshu rlokAnAM visarjanakAle shiShyAn taraNimAroDhuM svAgre pAraM yAtu ncha gADhamAdiShTavAn|


tataH paraM sa jananivahaM visR^ijya tarimAruhya magdalApradeshaM gatavAn|


tato yIshau gehamadhyaM praviShTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pR^iShTavAn karmmaitat karttuM mama sAmarthyam Aste, yuvAM kimiti pratIthaH? tadA tau pratyUchatuH, satyaM prabho|


dR^iShTAntaM vinA kAmapi kathAM tebhyo na kathitavAn pashchAn nirjane sa shiShyAn sarvvadR^iShTAntArthaM bodhitavAn|


atha sa lokAn visR^ijanneva nAvamAroDhuM svasmAdagre pAre baitsaidApuraM yAtu ncha shShyiाn vADhamAdiShTavAn|


tataH sa lokAn hitvA gR^ihamadhyaM praviShTastadA shiShyAstadR^iShTAntavAkyArthaM paprachChuH|


ete bhoktAraH prAyashchatuH sahasrapuruShA Asan tataH sa tAn visasarja|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्