Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tadAnIM sa dR^iShTAntaistAn itthaM bahusha upadiShTavAn| pashyata, kashchit kR^iShIvalo bIjAni vaptuM bahirjagAma,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদানীং স দৃষ্টান্তৈস্তান্ ইত্থং বহুশ উপদিষ্টৱান্| পশ্যত, কশ্চিৎ কৃষীৱলো বীজানি ৱপ্তুং বহিৰ্জগাম,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদানীং স দৃষ্টান্তৈস্তান্ ইত্থং বহুশ উপদিষ্টৱান্| পশ্যত, কশ্চিৎ কৃষীৱলো বীজানি ৱপ্তুং বহির্জগাম,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါနီံ သ ဒၖၐ္ဋာန္တဲသ္တာန် ဣတ္ထံ ဗဟုၑ ဥပဒိၐ္ဋဝါန်၊ ပၑျတ, ကၑ္စိတ် ကၖၐီဝလော ဗီဇာနိ ဝပ္တုံ ဗဟိရ္ဇဂါမ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:3
27 अन्तरसन्दर्भाः  

tasya vapanakAle katipayabIjeShu mArgapArshve patiteShu vihagAstAni bhakShitavantaH|


anantaraM yIshuretAH sarvvA dR^iShTAntakathAH samApya tasmAt sthAnAt pratasthe| aparaM svadeshamAgatya janAn bhajanabhavana upadiShTavAn;


uDumbarapAdapasya dR^iShTAntaM shikShadhvaM; yadA tasya navInAH shAkhA jAyante, pallavAdishcha nirgachChati, tadA nidAghakAlaH savidho bhavatIti yUyaM jAnItha;


anantaraM yIshu rdR^iShTAntena tebhyaH kathayitumArebhe, kashchideko drAkShAkShetraM vidhAya tachchaturdikShu vAraNIM kR^itvA tanmadhye drAkShApeShaNakuNDam akhanat, tathA tasya gaDamapi nirmmitavAn tatastatkShetraM kR^iShIvaleShu samarpya dUradeshaM jagAma|


tadAnIM sa tAnuddishya tAM dR^iShTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lokebhyo bibhyuH, tadanantaraM te taM vihAya vavrajuH|


tatastAnAhUya yIshu rdR^iShTAntaiH kathAM kathitavAn shaitAn kathaM shaitAnaM tyAjayituM shaknoti?


atha sa kathitavAn yUyaM kimetad dR^iShTAntavAkyaM na budhyadhve? tarhi kathaM sarvvAn dR^iShTAntAna bhotsyadhve?


itthaM teShAM bodhAnurUpaM so.anekadR^iShTAntaistAnupadiShTavAn,


tadA pitaraH paprachCha, he prabho bhavAn kimasmAn uddishya kiM sarvvAn uddishya dR^iShTAntakathAmimAM vadati?


tataH sa vyAjahAra, IshvarIyarAjyasya guhyAni j nAtuM yuShmabhyamadhikAro dIyate kintvanye yathA dR^iShTvApi na pashyanti shrutvApi ma budhyante cha tadarthaM teShAM purastAt tAH sarvvAH kathA dR^iShTAntena kathyante|


upamAkathAbhiH sarvvANyetAni yuShmAn j nApitavAn kintu yasmin samaye upamayA noktvA pituH kathAM spaShTaM j nApayiShyAmi samaya etAdR^isha AgachChati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्